________________
**
यभागखण्डमानत्वात् , तेभ्यो बादरवायुकायिकाः पर्याप्ता असत्ययगुणाः, धनीकृतस्य लोकस्यासोयेषु प्रतरेषु सख्याततमभागवत्तिषु । यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वान्तेषा, तेभ्यो बादरवनस्पतिकायिकाः पर्याप्त अनन्तगुणाः, प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् ॥ गतं तृतीयमल्पब- हुत्वमिदानीमेतेषामेव प्रत्येकं प र्याप्तगतमलानामाइ----'एगसि णमित्यादि, इह बादरैकैकपर्याप्तनिश्रयाऽसलोया यादरा अप
प्तिा उत्पद्यन्ते, "पजतगनिस्साए अपजतगा वकमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति वचनात् , ततः सर्वत्र पर्याप्तेभ्यो| अर्याप्ता असोयगुणा वक्तव्याः। बादरत्रसकाथिकसूत्रं तु प्रागुक्तयुक्त्या भावनीयम् ॥ गतं चतुर्थमयल्पबहुलं, सम्प्रत्येतेषामेव समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबद्दुत्वमाह--'एएसि ॥'मियादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, तेभ्यो यादरवसकायिकाः पर्याप्ता असङ्ख्येयगुणाः, तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्पा असइयेयगुणाः, तेभ्यो बादरनिगोदाः पर्याप्ता असयेयगुणाः, वेभ्यो बादरपृथिवीकाथिका: पर्याप्ता असोयगुणाः, तेभ्यो वादराप्कायिकाः पर्याप्ता असङ्ख्येयगुणाः, वेभ्यो बादरवायु-४ कायिकाः पर्याप्ता असाधेयगुणाः, एतेषु पदेषु युक्तिः प्रागुक्ताऽनुसरणीया, तेभ्यो बादरतेजस्कायिका अपर्याप्ता असोयगुणाः, यतो मादरवायुकायिकाः पर्याप्ता असोयेषु लोकाकाशप्रदेशेषु यावन्त आकाशप्रदेशातावत्प्रमाणाः शादरतेजस्कायिकाश्चापर्याप्ता असोयलोकाकाशप्रदेशप्रमाणाततो भवन्त्यसम्यगुणाः, ततः प्रत्येकवादरवनस्पतिकायिकबादरनिगोदचादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिका अपर्याप्ता यथोत्तरमसोयगुणा वक्तव्याः, यद्यपि चैते प्रत्येकमसद्धयेयलोकाकाशप्रदेशप्रमाणास्त्रथाऽप्यसायातस्यासहयातभेदभित्रवादित्थं यथोत्तरमसनयेयगुणवं न विरुध्यते, तेभ्यो बादरवायकायिकापर्याप्तभ्यो बादरवनस्पतिकायिका जीवाः प
16652
*
*
%
%
%
%