________________
मत्स्यन्तसूक्ष्मावगाहनलात् जलेषु च सर्वत्रापि प्रायोभावात् , पनकसेवालादयो हि जलेववश्यंभाविनः, तेच बावरानन्तकाचिका इति, तेभ्योऽपि बादरपृथिवीकायिका असोयगुणाः, अष्टासु पृथिवीषु सर्वेषु विनानभवनपर्वतादिषु च भावात् , तेभ्योऽसोयगुणा बादरापकायिकाः, समुद्रेषु जलप्राभूत्यान् , तेभ्यो बादरवायुकायिका असोयगुणाः, शुषिरे सर्वत्र वायुतम्भवात् , तेभ्योऽपि दादरवनस्पविकायिका अनन्तगुणाः, प्रतिबादरनिगोदमनन्तानां जीवानां भावात, तेभ्यः सामान्यतो बावरा विशेषाधिका:, बादरत्रसकायिकादीनामपि तत्र प्रक्षेपात् ॥ गतमेकमौधिकमल्पबहुत्वमिदानीमेतेषामेवापर्याप्तानां द्वितीयमाह-एएसिणं भंते' इत्यादि, सर्वस्तोका बादरत्रसकायिका अपर्याप्ताः, युक्तिरत्र प्रागुक्तैव, तेभ्यो बादरतेजस्क्रायिका अपर्याप्ता असोयगुणाः, असपेयलोकाकाशम-15 माणवात् , इत्येवं प्रागुक्तकमेणेदमप्यल्पबहुखं परिभावनीयम् ॥ गतं द्वितीयमल्पबहुत्वं, साम्प्रतमेतेषामेव पर्याप्तानां तृतीयमस्पबहुल-त माह-'एएसि णमित्यादि, सर्वस्तोका बादरजस्कायिकाः पयांप्ता, आचालकासमयवर्गस्य कतिपयसमयन्यूनरावलिकासमथैर्गुणि-2 तस्य यावान् समयराशिभवति तावत्प्रमाणलात्तेषाम् , उक्तञ्च-आवलिवग्गो कमेणावलीए गुणिमो हि बायरो तेज" इति, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असोयगुणाः, प्रतरे यावन्त्यसलसोयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, तेभ्यः प्रत्येकशरीरघादरवनस्पतिकायिकाः पर्याप्ता असोयगुणाः, प्रतरे यावन्त्यमलासययभागमात्राणि खण्डानि तावत्प्रमाणलातेषाम्, उक्त च"पसेयपज्जत्तवणकाइया ए पयरं हति लोगस्स अंगुलअसंखभागेण भाइय"मिति, तेभ्यो बादरनिगोदपर्याप्तका असोयगुणाः, तेषामत्यन्तसूक्ष्मावगाहनखात् जलाशयेषु च सर्वत्र प्रायोभावात् , तेभ्यो बादरपृथिवीकायिकाः पर्याप्ता असोयगुणाः, अतिप्रभूनसध्येयप्रतरालासययभागखण्डमानवात् , तेभ्योऽपि बादराकायिकाः पर्याप्ता असोयगुणाः, अतिप्रभूततरासायप्रतरालासो
29