________________
सिकाइया अपजत्तगा असंखेजगुणा सुहमा अपजसा विसेसाहिया सुहुमवणस्सइकाइया पजसा .
संखेनगुणा सुद्धमा पजसगा बिसेसाहिया सुहुमा विसेसाहिया ॥ (सू० २३७) 'एएसि णमित्यादि, सर्वस्तोका बादरप्रसकायिकाः, द्वीन्द्रियादीनामेब बादरत्रसवात् , तेषां च शेषकायापेक्षयाऽल्पत्यात, तेभ्यो । बावरतेजस्कायिका असोयगुणाः, असचेयलोकाकाशप्रमाणत्वात् , तेभ्योऽपि प्रत्येकशरीरबादरवनस्पतिकायिका असह्यपेयगुणाः, खानस्यासययगुणत्वात् , बादरसेजस्कायिका हि मनुष्यक्षेत्र एव भवन्ति, तथा चोक्त प्रज्ञापनायां वितीय स्थानाख्ये पदे-'कहिणं
मस्ते! बाहरतेपकाइयाणं पजत्तापजत्ताणं ठाणा पत्ता ?, गोयमा! अंलो मणुस्सखेत्ते अडाइजेसु बीवसमुदेसु निन्यापारणं पनरससु ॐकम्मभूमीसु वाघाएणं पंचसु महाविदेहेसु एस्थ णं वायरतेउकाइयाणं पत्तगाणं ठाणा पजसा, तथा-जत्येव बायरतेउमाइयाण पज
ताणं ठाणा पनत्ता तस्थेब अपजस्ताणं घायरतेउकाइयाणं ठाणा पन्नत्ता' इति । बादरवनस्पतिकायिकास्तु त्रिवपि लोकेपु, तथा चोर प्रज्ञापनायां तस्मिन्नेव स्थानाख्ये द्वितीये पदे-'कहि णं भंते ! बादरवणस्सइकाइयाणं पजत्तगाणं ठाणा पनत्ता?, गोयमा ! सट्ठाणणं सत्तसु घणोदहीसु सत्तसु घणोदहिवळएसु अहोलोए पायालेसु भवपोसु भवपत्थडेसु उडुलोए कप्पेसु विमाणावलियासु विमागपत्थडेसु तिरियलोए अगडेसु तलाएमु नदीसु दहेसु वावीसु पुस्खरिणी गुंजालियासु सरेसु सरपंतियासु उज्झरेसु चिल्ललेसु पल्ललेसु | वप्पिणेसु दीवेसु समुद्देसु सम्वेसु व जलासएसु जलवाणेसु, एस्थ णं घायरवणस्सइकाइयाणं पजत्तगाणं ठाणा पन्नत्ता, तथा जस्थेव मायरवणस्सइकाइयाणं पजत्तगाणं ठापा पण्णत्ता तत्थेव बायरवणस्सइकाइयाणमपजत्तगाणं ठाणा पन्नत्ता' इति । ततः क्षेत्रस्यासपेयगुणत्वादुपपद्यन्ते बादरतेजस्कायिकेभ्योऽसङ्ख्येय गुणाः प्रत्येकशरीरयाइरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असलपेपगुणास्तेपा