________________
नारसरनिग्घोसाओ ओरालेणं मणुमेणं कण्णमणनिव्वुइकरणं सरेण ते पएसे सव्वतो समंता आपूरेमाणीओ सिरीए अतीच उवसोहे
माणीओ उबसोभेमाणीतो चिट्ठति । तेसिणं दाराणं उमओ पासि दहतो निसीहियाए सोलस सोलस वणमालाओ पण्णत्ताओं, वाओणं वणमालाओ नाणादुमलयकिसलयपल्लवसमाउलाओ छप्पयपरिभजमाणसोमंतसस्सिरीयातो सब्बरयणामईओ पासाईयाओ
जाव पडिरुवाओ'इति, पाठसिद्धमेतत् नवरं नागदन्तसूत्रे नागदन्ता-अङ्कटकाः, 'मुत्ताजालंतरूसिए' इत्यादि, मुक्ता जालानामशान्तरेषु यानि उच्छितानि-लम्बमानानि हेमजालानि हेममयदामसमहा यानि गवाक्षजालानि-वाक्षाकृतिरमा
च किमिणीघण्टाजालानि-क्षुद्रघण्टासमहातैः परिक्षिताः-सर्वतो व्यारा:, 'अब्भुग्गया' इति अभिमुखमुद्गता अभ्युद्भता: अग्रिमभागे मनाग उन्मता इति भावः 'अभिनिसिद्रा' इति अभिमुखं-बहिर्भागाभिमुखं निसा अभिनिसृष्टाः 'तिरियं सुसंपरिग्गहिया इति तिर्यग मिसिप्रदेशैः सुष्ठ-अतिशयेन सम्यग-मनागण्यचलनेन परिणहीता: "अहेपनगद्धरूवा' अध:-अधस्तनं यत् पन्नगस्याखे तस्येव रूप-आकारो येषां ते तथा, अध:पन्नगाईवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टे-पन्नगाईसंस्थानसंस्थिताः, "किण्हसुत्तववग्यारियमलदामकलावा' इति, कृष्णसूत्रबद्धा घग्धारिया-अवलंबिता माल्यदामकलापा:-पुष्पमालासमूहाः, एवं नीललोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्याः, 'तवणिज्जलंबसगा' इति दानामग्रिमभागे गोलकाकृतिमण्डनविशेषो लम्बसग: 'सुवण्णपयरगर्मडिया' इति सुवर्णप्रतरेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि, सालभखिकासूत्रे 'आमेलगजमलजुगलचट्टियअग्भुनयपीणरायसंठियपओहराओ' इति पीनं--पीवरं रचितं तथाजगत्स्थितिखाभाब्याद् रतिदं वा संस्थितं-संस्थानं यकाभ्यां तो पीनरचितसंस्थिती पीनरतिदसंस्थितौ वा आमेलक-आपीड: शेखरक इत्यर्थः तस्य यमल-समश्रेणीकं यद युगळ-दून् तद्वद्वात्तता-4.