________________
द्वीपानां परिक्षेपो भवति, स च द्वादश योजनशतानि पञ्चषष्टानि-पश्चषष्ट्यधिकानि । तत्रापि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्लेषु 'आर्यसमुहाणं ति आदर्शमुखप्रमुखाणां तृतीयानां चतुर्णी दीयानां परिमादिगाणं भवदिमच पश्चदश योजनसतान्येकाशीत्यधिकानि । ततो भूयोऽपि त्रिपु योजनशतेषु षोडशोत्तरेषु प्रक्षिमेषु 'आसमुहाणं ति अश्वमुखप्रभृतीनां चतुर्थानां चतुर्णा | द्वीपानां परिक्षेपः, तद्यथा-अष्टादश योजनशतानि सप्टनवतानि-सप्तनवत्यधिकानि । तेष्वपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षिप्तेषु । 'आसकण्णाण'ति अश्वकर्णप्रमुखाणां पञ्चानां चतुणी द्वीपानां परिक्षेपो भवति, तद्यथा-द्वाविंशतियोजनशतानि त्रयोदशानि-त्रयोचशाधिकानि । ततो भूयोऽपि त्रिषु योजनशवेषु षोडशोसरेषु प्रक्षिप्तेषु 'उल्कामुखपरिरयः' उल्कामुखषष्टद्वीपचतुष्कपरिरयपरिमाणं भवति, तद्यथा-पञ्चविंशतियोजनशतानि एकोनत्रिंशानि-एकोनत्रिंशदधिकानि । तत: पुनरपि त्रिषु योजनशतेषु षोडशोत्तरेषु प्रक्षि|प्रेषु 'घनदन्तद्वीपस्य' (पानां) घनदन्तप्रमुखसप्तमद्वीपचतुष्कस्य परिक्षेपः, तद्यथा-द्वे सहने अष्टौ शतानि पश्चचत्वारिंशानि-पञ्चच-18
लारिंशदधिकानि 'विसेसमहिओ' इति किचिद्विशेषाधिक: अधिकृतः परिक्षेपः, पञ्चचत्वारिंशानि किञ्चिद्विशेषाधिकानीति भावार्थः, इदं च पदमन्तेऽभिहितखात्सर्वत्राप्यभिसम्बन्धनीय, तेन सर्वत्रापि किश्चिद्विशेषाधिकमुक्तरूपं परिरयपरिमाणमवसातव्यं । तदेवमेते हिमवति पर्वते चतसृषु विविक्षु व्यवस्थिताः सर्वसङ्ख्ययाऽष्टाविंशतिः, एवं हिमवत्तुल्यवर्णप्रमाणपग्रहदप्रमाणायामविष्कम्भावगाहपुण्डरीक दोपशोभिते शिखरिण्यपि पर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्षु एकोरुकादिनामानोऽक्षणापान्तरालायामविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा चेदितव्याः, तथा चाह-'कहि णं भंते ! उत्तरिल्लाणं एगोरुयमणुस्साणं | एगोरुयदीचे णाम दीवे पण्णते ?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पब्बयस्स उत्तरेणं सिहरिपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ