________________
Tn.
ॐॐॐ
खस्य परतो गूढदन्तः विद्युदन्तस्य परतः शुद्धदन्तः। एतेषामेव दीपानामवगाहायामविष्कम्भपरिरयपरिमाणसङ्ग्रहगाथाषटमाह-"-18 ढमंमि तिन्नि उ सया सेसाण सउत्तरा नब उ जाव | ओगाह विक्खंभं दीवाणं परिरयं वोच्छं ॥ १॥ पढमचउकपरित्या बीयच-14
उकस्स परिरओ अहिओ । सोलेहिं तिहि उ जोयणसएहिं एमेव सेसाणं ।। २ ।। एगोरुयपरिखेवो नव चेव सयाई अडणपण्णाई । CA रस पण्णदाई हराकर दिखेगे॥ ३ ॥ पणरस एक्कासीया आयसमहाण परिरओ हो। अद्वार सतनउया आसमहाणं
परिक्लेवो ॥४॥ बावीसं तेराई परिखेवो होइ आसकन्नाणं । पणुवीस अउणतीसा उकामुहपरिरओ होइ॥५॥ दो पेव सहस्साई अटेव सया हवंति पणयालाघणदंतहीवाणं विसेसम हिओ परिक्खेबो॥६॥" व्याख्या-प्रथमे द्वीपचतुष्के चिन्यमाने त्रीणि योजनशतान्यवगाहनां-लवणसमुद्रागाह विष्कम्भं घ, विष्कम्भग्रहणादायामोऽपि गृह्यते तुल्यपरिमाणत्वात् , जानीहि इति क्रियाशेष:, शेषाणां द्वीपचतुष्कानां शतोत्तराणि त्रीणि त्रीणि शतानि अवगाहनाविष्कम्भ नावजानीयाद्यावन्नव शतानि, तद्यथा-द्वितीयचतुष्के चत्वारि शतानि, तृतीये पञ्च शतानि, चतुर्थे पट शातानि, पञ्चमे सप्त शतानि, षष्ठेऽष्टौ शतानि, सप्तमे नव शतानि, अत ऊ द्वीपानामेकोरुकप्रमृतीनां 'परिरयं' परिरयप्रमाणं वक्ष्ये । प्रतिझातमेव निर्वाह्यति-पढमचउक्के यादि, 'प्रथमचतष्के परिरयात प्रथमद्वीपच-11x तुके परिरयपरिमाणात् द्वितीयचतुष्कस्य-द्वितीयद्वीपचतुष्टयस्य परिरयः-परिरयपरिमाणमधिकः षोडशैः षोडशोत्तरैखिभियोजनशतैः, |'एवमेव' अनेनैव प्रकारेण शेषाणां 'द्वीपानां' द्वीपरतुष्कानां परिरयपरिमाणमधिकं पूर्वपूर्वचतुष्कपरिरयपरिमाणादवसातव्यम् , एतदेव चैतेन दर्शयति-"एकोरुये'त्यादि "एकोरुकपरिक्षेपे' एकोरुकोपलक्षितप्रथमद्वीपचतुष्कपरिक्षेपे नव शतानि एकोनपश्चाशानि-एकोनपश्चाशदधिकानि । ततत्रिषु योजनशतेषु षोडशोचरेषु प्रक्षिप्तेषु 'हयकण्णाण'मिति वचनात् हयकर्णप्रमुखाणां द्वितीयानां चतुणी