________________
की एतेषामप्यादर्शमुखादीनां चतुर्णा द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं लषणसमुद्रं षट् षड् योजनशतान्यवगा षयोजनशतायामविष्कम्भाः सप्तनवत्यधिकाष्टादशयोजनशतपरिक्षेपाः पद्मवरवेदिकावनषण्डमण्डितपरिसरा जम्बूद्वीपवेदिकान्तात् षड़योजनशतप्रमाणान्तरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चलारो द्वीपा वक्तव्याः, तद्यथा-आदर्शमुखस्य परतोऽश्वमुखः, मेण्डमुखस्य परतो हस्तिमुखः, अयोमुखस्य परतः सिंहमुखः, गोमुखस्य परतो ब्याघ्रमुखः । एतेषामश्वमुखादीनां चतुर्णा द्वीपानां परसो य-1 थाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येक गा राह योजनालानि लवडायदमतगान सप्रयोजनशतायामविष्कम्मात्रयोदशाधिकहाविंशतियोजनशतपरिरयाः पावरवेदिकावनषण्डसमवगूढाः जन्यूद्वीपवेदिकान्तात्सप्तयोजनशतप्रमाणान्तरा अश्वकर्णहरिकर्णाकर्णकर्णप्रावरणनामा-18 नश्चत्वारो द्वीपा चोध्याः, तद्यथा-अश्वमुखस्य परतोऽश्वकर्णः हस्तिमुखस्य परतो हरिकर्णः सिंहमुखस्य परतोऽकर्णः व्याप्रमुखस्व परतः कर्णप्रावरणः, तत एतेषामप्यश्वकर्णादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टौ अष्टौ योजनशतानि रूषण-IN समुद्रमवगायाष्टयोजनशतायामविष्कम्भा एकोनत्रिंशवधिकपञ्चविंशतियोजनशतपरिक्षेपाः पश्चावरवेदिकावनखण्डमण्डितपरिसरा जम्बूबीपवेदिकान्तादृष्टयोजनशतप्रमाणान्तरा उल्कामुखमेघमुखविद्युन्मुखविषुदन्ताभिधानाश्चत्वारो द्वीपा वक्तव्याः, तद्यथा-अश्वकर्णस्य । परत उल्कामुखः हरिकर्णस्य परतो मेपमुखः अकर्णस्य परतो विद्युन्मुखः कर्णप्रावरणस्य परतो विद्युदन्तः, एतेषामप्युल्कामुखादीनां || | चतुर्णी द्वीपाननं परतो यथाक्रमं पूर्वोत्तरादिविदिनु प्रत्येक नव नव योजनशतानि लवणसमुद्रमवगाह नवनवयोजनशतायामविष्कम्भाः पभचत्वारिंशदधिकाष्टाविंशतियोजनशतपरिक्षेपाः पावरवेदिकावनखण्डसमवगूढा जम्बद्वीपवेदिकान्तात नवयोजनशता पनवन्तलष्टवन्तगूढदन्तशुद्धदन्तनामानश्वखारो द्वीपाः, तद्यथा-उल्कामुखस्य परतो घनदन्तः मेघमुखस्य परतो लष्टदन्तः विधुन्मु