________________
-
लवणसमुई तिनि जोयणसयाई ओगाहित्ता तत्थ णं उत्तरिलाणं एगोरुघमणुस्साणं एगोरुयदीवे नाम दीये पण्ण" इत्यादि सई
निभामा कन्या सर्वसम्ममा पटपञ्चाशदन्तरद्वीपाः, उपसंहारमाह सेत्तमंतरदीवगाते एतेऽन्सरशीप * अकर्मभूमकाः कम्मभूमकाश्च यथा प्रज्ञापनायां प्रथमे प्रज्ञापनाख्ये पदे तथैव वक्तच्या यावत् 'सेत्तं चरिचारिया सेमणुस्सा
इति पदम् , इह तु प्रन्थगौरमभयान लिख्यत इति, उपसंहारमाह-'सेत्तं मणुस्सा' त एते मनुष्याः ॥ तदेवमुक्ता मनुष्याः, सम्प्रति । देवानभिधित्सुराह
से किं तं देवा ?, देवा चउम्विहा पण्णत्ता, तंजहा-भवणवासी वाणमंतरा जोइसिया येमाणिया (सू०११४) से किं तं भवणवासी?, २ दसविहा पण्णता, तंजहा-असुरकुमारा जहा पण्णवणापदे देवाण भेओ तहा भाणितब्धो जाव अणुत्तरोववाइया पंचविधा पपणता, तंजहा-विजयवेजवंत जाव सन्धट्टसिद्धगा, सेत्तं अणुत्तरोववातिया॥(सू०११५) कहिणं भंते! भवणवासिदेवाणं भवणा पन्नता ?, कहि णं भंते ! भषणवासी देवा परिवसंति ?, गोयमा! इमीसे रयणप्पभाए पुडवीए असीउत्तरजोयणसयसहस्सबाहल्लाए, एवं जहा पण्णवणाए जाव भवणवासाइता, स(ए)त्थणं भव. णवासीणं देवाणं सस भघणकोडीओ वावत्तरि भवणावाससयसहस्सा भवंतित्तिमक्खाता, तस्थणं यहवे भवणवासी देवा परिवसंति-असुरा नाग सुचना य जहा पण्णवणाए जाब विहरति ।। (सू०११६) कहि णं भंते ! असुरकुमाराणं देवाणं भवणा प०१, पुच्छा, एवं जहा पण्णषणाठाणपदे