________________
जाव विहरति । कहि में भंते! दाहिणिलणं असुरकुमारदेवाणं भषणा पुच्छा, एवं जहा उत्त
पदे जाष चमरे, सत्य असुरकुमारिटे असरकुमारराया परिवसति जाब विहरति ॥ (सू० १९७) 'से किं ते मित्यादि, अथ के ते देवाः १, सूरिंराह-देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो बानमन्तरा ज्योतिष्का वैमा-8 निकाः, अभीषां च शब्दानां व्युत्पत्तिर्यधा प्रज्ञापनाटीकायां तथा बेदितव्या ॥ 'से कि तमित्यादि, अथ के ते भवनमासिनः ।, सूरिराह-मवनवासिनो दशविघाः प्राप्ताः, एवं देवानां प्रज्ञापनागतप्रथमप्रज्ञापनाख्यपद इव तावदो वक्तव्यो यावत्सर्वार्थदेवा इति । सम्प्रति भवनवासिनां देवानां भवनवसनप्रतिपादनार्थमाह-कहिण भंते' इत्यादि, व भदन्त ! भवनवासिनस देवानां भवनानि प्रशप्तानि ?, क भदन्त ! भवनवासिनो देवाः परिवसन्ति ?, भगवानाह-गौतम ! 'इमीसे ण'मित्यादि, 'अस्वाः' प्रत्यक्षात उपलभ्यमानाया यत्र वयमास्महे, रत्नप्रमाया: पृथिव्या: 'अशीत्युत्तरयोजनशतसहस्रबाहल्यायाः' अशीत्युत्तरम्-अशीतिसहस्राधिकार योजनशतसहस्रं बाहल्यं-पिण्डभावो यस्याः सा तथा, तस्था उपर्येक योजनसहरमवगाहाधस्तादेकं योजनसहस्रं वर्जयित्वा मध्ये | 'अष्टसप्तते' अष्टसप्ततिसहस्राधिके योजनशतसहने, 'अत्र' एतस्मिन् स्थाने भवनवासिनां देवानां सप्त भवनकोटयो द्विसप्ततिभवनावासशतसहस्राणि भवन्तीति आख्यातानि मया शेषैश्च तीर्थकृद्भिः, तत्र सपकोट्यादिभावनैव-चतुःषष्टिः शतसहस्राणि भवनानामसुरकुमाराणां चतुरशीतिः शससहस्राणि नागकुमाराणां द्विसप्ततिः शतसहस्राणि सुवर्णकुमाराणां षण्णवदिः शतसहस्राणि वायुकुमाराणों, बीपकुमारादीनां षण्णां प्रत्येकं षट्सप्ततिः शतसहस्राणि भवनानां, ततः सर्वसमपया यथोक्तं भवनसल्यानं भवति । ते भवणा' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , णमिति वाक्यालङ्कार भवनानि बहिः 'वृत्तानि' वृत्ताकाराणि अन्तःस