________________
*A*SEXUASIATRIE
समचतुरस्राणि अधस्तलभागेषु पुष्करकर्णिकासंस्थानसंस्थितानि, 'भवणवण्णओ भाणियचो जहा ठाणपदे जाव पडिरूवा इति, उत्तप्रकारेण भवनवर्णको भणितव्यो यथा प्रज्ञापनायां द्वितीये स्थानाख्ये पदे, सच तावद् यावत् 'पडिरूवा' इति पदं स चैवम्-'इक्विण्णंतरविउलगंभीरखायपरिखा पागारट्टालयकबाडतोरणपतिदुवारदेसभागा जंतसयग्घिमुसलमुसंढिपरिवारिया अजोज्झा | | सयाजया सयागुत्ता अडयालकोट्टरच्या अडयालकयवणमाला खेमा सिवा किंकरअमरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरत्तचंदणदरदिण्णपंगंलिसाला नियन्दकला नंदामुपागतोरणपडिदुबारदेसभागा आसत्तोसत्तविउलबट्टबग्घारियमलदामकलावा पंचवण्णसरसमुक्कपुष्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुकधूवमझमर्चेतगंधुद्धयाभिरामा सुगन्धवरगंधगंधिया गंधवद्विभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसहसंपण दिया सब्वरयणामया अच्छा सहा लण्हा घद्रा मदा नीरया निम्मला निप्पंका निकंकलच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरसगिज्जा अभिरूवा पडिकवा" इति, अस्य व्याख्या-उत्कीणमिव उत्कीर्ण अतीव व्यक्तमिति भावः, उत्कीर्णमन्तरं यासां खातपरिखानां ता उत्कीर्णान्तराः किमुक्तं भवति?-खातानां परिखाणां च स्पष्टवैविक्योन्मीलनार्थमपान्तराले महत्ती पाली समस्तीते, खातानि च परिखाच खातपरिखाः उत्कीर्णान्तरा विपुला[ विस्तीर्णा गम्भीरा-अलब्धमध्यभागाः खातपरिखा येषां भवनानां परितस्तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि, खातपरिखाणां| चार्य प्रतिविशेष:-परिखा उपरि विशालाऽध: सङ्कचिता, खातं सूभयत्रापि सममिति, 'पागारहालककवाडपडिदुवारदेसभागा' इति प्रतिभवनं प्राकारेषु अट्टालककपादतोरणप्रतिद्वाराणि-अट्टालककपाटतोरणप्रतिद्वाररूपा देशभागा-येशविशेषा येषु तानि प्राकाराहालककपाटसोरणप्रतिद्वारदेशभागानि, तत्राट्टालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः कपाटानि-मयोलीद्वारसत्कानि, एतेन प्रवोल्यः