________________
प
HIMAIलितस्ततः सुखारोह्सुखोत्तारः, 'पतिरिकसुविहाराएं' प्रतिरिक्त-एकान्ते सुखविहार:-अवस्थानशयनादिरूपो यन्त्र प्रतिरिक्तसुखवि
हारस्सेनोपपता, सर्वत्र स्त्रीखनिर्देशः प्राकृतत्वात् , कुशविकुशविर मूला गूलन र इलामा गाण वरिपका: ९॥ 'उत्तरकराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवोऽननका नाम छमगणाः प्रज्ञप्ता है| श्रमण! आयमन!, 'जहा से इत्यादि, आजिनके नाम-चर्ममयं वस्त्रं क्षौम-कर्पासिकं कम्बल:-प्रतीतः दुकलं-वखजातिविशेषः कौसेयं-त्रसरितन्तुनिष्पमं कालमृगपट्टः-कालमृगचर्म अंशुकचीनांशुकानि-दुकूलविशेषरूपाणि पट्टादि-प्रतीतानि आभरणचित्राणि
भरणैश्चित्राणि-विचित्राणि आभरणचित्राणि 'सण्ह' इति श्लक्ष्णानि कल्याणकानि-परमवत्रलक्षणोपेतानि गम्भीराणि-निपुणशि-Jk लिपनिष्पादिततयाऽलब्धखरूपमध्यानि 'नेहल'त्ति स्नेहलानि-स्निग्धानि 'गया(ज)लानि'उद्वेल्यमानानि परिधीयमानानि वा गर्जयन्ति, शेष-सम्प्रदायावसातव्यं, तदन्तरेण सम्यक पाठशुद्धेरपि कर्तुमशक्तखात् , वस्त्रविधयो बहुप्रकाराभवेयुर्वरपट्टनोदताः-प्रसिद्धतत्तत्पत्तनविनिर्गता विविधवर्णरागकलिता' विविधैर्विविधै रागै:-मजिठारागादिभिः कलिताः, तथैवाननका अपि तुमगणा अनेकबहविविधत्रि.
सापरिणतेन वस्त्रविधिनोपपेता:, कुशविकुशविशुद्धवृश्चमूला मूलवन्त इत्यादि प्राग्वद् यावत्प्रतिरूपाः १.। 'उत्तरकुराए णं भंते! कराए मणयाण'मित्यादि, उत्तरकुरुषु कुरुपु भदन्त ! 'मनुजानां मनुष्याणां कीदृश: कीडश आकारभावः, प्रत्यक्तारस्वरूपसम्भव इति भावः, प्रज्ञप्तः?, भगवानाह-गौतम! 'ते णमिति पूर्ववत् मनुष्या 'अतीव' अतिशयेन सोम-दृष्टिसुभगं चारु रूपं येषां तेऽतीवसो मचारुरूपाः 'भोगत्तमगयलक्खणा' इति उत्समशब्दस्य विशेषणस्यापि परनिपातः प्राकृतत्वात् , उत्तमाश्च ते भोगाश्च उत्तमभोगास्तदतानि-तत्संसूचकानि लक्षणानि येषां ते उत्तमभोगगतलक्षणाः, तथा भोगैः सश्रीका:-सशोभाका भोगसश्रीकाः, तथा सुजातानि