________________
PRAKA
धौवेयकं श्रोणीसूत्रकं चूडामणिः कनकतिलकं फुलकं सिद्धार्थकं कर्णपाली शशी सूर्यो वृषभश्चककं सलभङ्गक तुदितं हस्तमालकं हक केयूरं वलयं पालम्बमङ्गलीयकं बलझं दीनारमालिका काञ्ची मेखला कलापः प्रतरं प्रातिहार्यकं पादोज्वलं घण्टिका किद्धिणी रनोरुजालं वरनूपुरं चरणमालिका कनकनिगरमालिकेति भूषणविधयो बहुमकाराः, एते च लोकत: प्रत्येवव्याः, कथम्भूताः' इत्याहकाञ्चनमणिरभक्तिचित्राः, तथैव ते मण्यङ्गका अपि द्रुमगणा अनेकबहुविविधविश्रसापरिणतेन भूषणविधिनोपपेताः, कुशविकुश-1 विशुद्धवृक्षमूला यावत्प्रतिरूपा इति ८ ॥'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरु कुरुषु तत्र तत्र देशे तस्य तख देशस्य तत्र पत्र
वो गेहाकारा नाम छुमगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! यथा ते प्राकाराट्टालकचरिकाद्वारगोपुरप्रासादाकाशतलमण्डपैकशालकविशालकत्रिशालकचतुःशालकगर्भगृहमोहनगृहवलभीगृहचित्रशालमालिकभक्तिगृहवृत्तव्यत्रचतुरनन्द्यावर्त्तसंस्थितानि पा-1 ण्डुरतलहये मुण्डमालहम्यै, अथवा धवलगृहाणि अर्द्धमागधविभ्रमाणि शैलसुस्थितानि अर्द्धशैलसुस्थितानि कूटाकाराद्यानि सुविधिकोष्टकानि, तथाऽनेकानि गृहाणि शरणानि लयनानि 'अप्पेगे' इति भवनविकल्पा अत्र बहुविकल्पाः, एतेषां च परस्परं विशेपो वास्तुविद्यानोऽवसातव्यः, कथम्भूता एते? इत्याह--'विडंगे'त्यादि, विटङ्क:-कपोतपाली जालवृन्द-गवाक्षसमूहः नि!हो-गृहैकदेशविशेष: अपवरक:-प्रतीतः चन्द्रशालिका-शिरोगृहं, एवंरूपाभिर्विभक्तिभिः कलिताः, तथैव गृहाकारा अपि दुभगणा अनेकबहुविविधविश्नसापरिणतेन भवनविधिनेति सम्बन्धः, किंविशिष्टेन ? इत्याह--'सुहारुहणसुहोत्ताराए' इति सुखेनारोहणं-ऊर्द्ध गमन || सुखेनोचार:-अधस्तादवतरणं यस्य दर्दरसोपानपतयादिभिः स सुखारोहसुखोत्तारस्तेन, तथा सुखेन निष्कमणं प्रवेशश्च यत्र स सुखनिष्क्रमणप्रवेशस्तेन, कथं सुखारोहसुखोत्तारः ? इत्याह-दर्दरसोपानपलिकलितेन, हेतौ तृतीया, ततोऽयमर्थः-यतो वईरसोपानपतिक
C
OCK
ॐवा