________________
यथोक्तप्रमाणोपपन्नत्वेन शोभनजन्मानि यानि सर्वाणि उरः शिरः प्रभृतीन्यङ्गानि तै: सुन्दरम - सममं वपुर्येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'सुपइडियकुम्मचारुचरण ।' इति सुष्ठु - शोभनं यथा भवति एवं प्रतिष्ठिताः कूर्म्मवदुन्नतत्वेन चारवारणाः पादः येषां ते सुप्रतिष्ठित कूर्मचारुचरणाः, 'रसुप्पलप समय सुकुमालकोमलतला' इति रकं लोहितमुत्पलपत्रवत् मृदु - मार्दवोपेतमकर्कशमिति भावः तचासुकुमारमपि संभवति यथा घृष्टसृष्टपाषाण प्रतिमा तत आह-सुकुमारं - शिरीषकुसुमवदकठिनं कोमलं - मनोज्ञं चरणतलं येषां ते रक्तोत्पलपत्रमृदुसुकुमारकोमलतलाः, तथा 'नगनगर मगरसागर चक्कं कहरं कलक्खणंकियचलणा' नगः- पर्वतः नगरमक| रसागरचक्राणि - प्रतीतानि अङ्कधरः- चन्द्रमा अङ्कः तस्यैव लाञ्छनं मृगः एवंरूपाणि यानि लक्षणानि तैरङ्कितौ चरणौ येषां ते नगनगरमकरसागरचक्राङ्कवराङ्ककुलक्षणा ङ्कितचरणाः, 'अणुपुत्र सुसाहयंगुलीया' इति पूर्वस्याः पूर्वस्या अनु लघव इति गम्यते अनुपूर्वाः, किमुक्तं भवति ? - पूर्वस्याः पूर्वस्था उत्तरोत्तरा नखं नखेद हीनाः “नहं नहेण हीणाओं" इति सामुद्रिकशास्त्रवचनात् सुसंहता:-सु
अङ्गुलयो येषां ते अनुपूर्वसुसंहताञ्जलीकाः, 'उन्नयतणुतंबनिद्धनखा' उन्नता - ऊर्जां नतास्तनवस्ताम्राः 'स्निग्धाः ' निग्धच्छाया नखाः पाद्गता इति सामर्थ्यलभ्यं तद्वर्णनाधिकाराद् येषां ते उन्नततनुताम्रस्निग्धनखाः, 'संडिय सुसिलिङगूढगुप्फा' सम्यक्स्वरूपप्रमाणतया स्थितौ संस्थितौ सुष्टि-मांसठी गुल्फौ - गुलुको येषां ते संस्थितसुलिष्टगूढगुल्फा:, 'एणी कुरुविंदवत्तयद्वाणुपुत्रजंघा' इति एण्या इत्र - हरिण्या इव कुरुविन्दस्येव वर्क्स - सूत्रबलनकं तस्यैव वृत्ते - वर्तुळे आनुपूर्व्येण - क्रमेण ऊर्द्ध स्थूरे स्थूरतरे इति गम्यं जवे येषां ते एणीकुरुविन्दवर्त्तवृतानुपूर्वजङ्घाः 'समुग्गनिमग्गगूढजाणू' समुद्रकस्येव - समुद्रकपक्षिण इव निममे - अन्तः प्रविष्टे गूढे - मांसलत्यादनुद्धते जानुनी - अधीयन्तौ येषां ते समुद्र निमग्नगूढजानवः, 'गयससणमुजायसन्निभोरू' गजो-हस्ती श्वसिति - प्राणित्यनेनेति