________________
.
...
..
.
-
श्वसन:-शुण्डादण्ड; गजस्य श्वसनो गजश्वसनस्तस्य सुजातम्य-सुनिष्पन्नस्य सन्निभी करू येषां ते गजश्वसनसुजातसग्निभोरवः, सुजातशब्दस्य विशेषणस्यापि सत: परनिपातः प्राकृतत्वात् , 'वरवारणमत्ततुल्लविक्कमविलासियगई' अत्रापि मत्तशब्दस्य विशेष्यात्परनिपात: प्राकृतत्वात् , मत्तो-मदोन्मत्तो यो वर:-प्रधानो भजातीयो वारणो-हस्ती तस्य तुल्यः-सदृशी विक्रम:-पराक्रमो विलासिता
-विलास: संजातोऽस्या विलासिता तारकाद्विदर्शनादितप्रत्यय: विलासबती गति:-गमनं येषां ते वरवारणमत्ततुल्यविक्रमविलासितमगतयः, पमइयवरतरगसीहवरवद्रियकडी' प्रमुदितो-रोगशोकाद्यपद्रवाभावात, क्वचित्सुनरेवं पाठः 'पमुइयवरतुरगसिंहअहरेराव
ट्रियकडी' तत्र प्रमुदितयो-रोगशोकाग्रुपद्रवरहितत्वेनातिपुष्टयोवरयोस्तुरगसिंयो: कट्याः सकाशादतिशवेन वर्तिता-वृत्तिः (ता) कटियेषां से प्रमुदितवरतुरगसिंहातिरेकर्तितकटय:, 'वरतुरयसुजायगुसदेसा' वरतुरगस्येव सुजात:-संगुप्तत्वेन सुनिष्पन्नो गुपदेशो
येषां ते वरतुरगसुजातगुह्यदेशाः, पाठान्तरं 'पसत्थयरतुरगगुन्झदेसा' व्यक्तं, 'आइण्णयब निरुवलेवा' आकीणों-गुणैाप्तः । 8स चासौ हयञ्च आकीर्णहयस्तद्वनिरुपलेपा-लेपरहितशरीरमलाः, यथा जात्याश्वो मूत्रपुरीपाद्यनुपलिप्तगात्रो भवति तथा तेऽपीति 3 || भावः, 'साहयसोणंदमुसलदप्पणनिगरियवरकणगछरुसरिसवरवरवलियमझा' संहृतसौनन्दं नाम ऊर्तीकृतमुदूषलाकृति काष्टं | तब मध्ये तनु उभयोः पार्श्वयो हत् , मुसल-प्रतीतं, दर्पणशब्देनेहावयवे समुदायोपचारादर्पणगण्डो गृह्यते, तया यनिगरित-सारीकृतं वरकनकं तस्य-तन्मयंत्सर:-खगाविमुष्टिनिगरितवरकनकरसस्तैः सदृशः तेषामिवेयर्थः, तथा वरवनस्लेव क्षामो वलितो-वलयः । संजाता अस्य वलित:-वलित्रयोपेतो मध्यो-मध्यभागो येषां ते संहृतसोनन्दमुसलदर्पणनिगरितवरकनकत्सरुसदृशवरवजवलितमध्याः । 'झसविहगसुजायपीणकुच्छी' झषो-मत्स्यः पक्षी-प्रतीतस्तयोरिव सुजाती-सुनिष्पन्नी जन्मदोषरहिताविति भावः पीना-उपचिती