________________
कुक्षी येपा ते मत्स्यपक्षिसुजातपीनकुक्षयः, 'झपोदरा' झपस्येवोदरं येषां ते झपोदाः, "सुइकरणा' इति शुचीनि-पवित्राणि निरुपले
:करणानि-चक्षुरादीनीन्द्रियाणि येषां ते शुचिकरणाः, कचिदेव “पम्हवियडनाभा' इति पाठस्तत्र पग्रवद् विकटा-विस्तीर्णा नाभिर्येषां ते पाविकटनामाः, अत एव निर्देशादनाम्यपि समासान्तः, एवमुत्तरपदेऽपि, 'गंगावत्तयपयाहिणावत्ततरंगभंगु. ररविकिरणतरुणबोहियअ(आ)कोसायंतपउमगंभीरवियडनाभा' गङ्गावर्तक इव दक्षिणावर्ता तररिव तरङ्गैस्तिमृभिर्वलिभिर्भरा तरङ्गभङ्खरा रविकिरणैः-सूर्यकरैतरुणं-नवं तत्प्रथमं तत्कालमित्यर्थः यद्वोधितं-उग्निद्रीकृतमत एव 'आकोसायंत' इत्याकोशायमान विकचीभवदित्यर्थः पनं तद्वद् गम्भीरा च विकटा च नाभिर्येषां ते गङ्गावर्तकप्रदक्षिणावर्त्ततरङ्गभङ्गुररविकिरणतरुणबोधिताकोशाय| मानपनगम्भीरविकटनामाः, उज्जुयसमसहियसुजायजच्चतणुकसिणनिद्ध आइज्जलडह्सुकुमालमिउरमणिज्जरोमराई क्जुका-न वक्रा समा-न काप्युहन्तुससहिता-सन्तता न लपायलयपच्छिमासुजाता-सुजन्मा न तु कालादिवैगुण्यादुर्जन्मा अत एव जात्याप्रधाना तन्वी न तु स्थूरा कृष्णा न तु मर्कटवर्णा, कृष्णमपि क्रिश्चित्रिदीप्तिकं भवति तत आह-स्निग्धा आदेया-दर्शनपथमुपगता सती उपादेया सुभगा इति भावः, एतदेव विशेषणद्वारेण समर्थयते--'लडहा' सलवणिमा अत एव आदेया, तथा सुकुमारा-अकठिना, तत्राकठिनमपि किञ्चित्कर्कशस्पर्श भवति तत आह-मृद्री अत एव रमणीया-म्या रोमराजि:-तनूकहपतिर्येषां ते ऋजुकसमसहितसुजा| तजास्यतनुकृष्णस्निग्धादेयलटहसुकुमारमृदुरमणीयरोमराजयः, 'सन्नयपासा' सम्यग-अधोऽध:क्रमेण नतो पाच येषां ले सन्नतपााः
अधोऽध:क्रमावनतपार्धा इत्यर्थः, तथा 'संगयपासा' इति संगतौ देहप्रमाणोचिता पाश्वौं येषां ते सगतपार्था अत एव सुन्दरपाा: |'सुजायपासा' इति सुनिष्पमपावरः 'मियमाइयपीणरइयपासा' मित-परिमितं यथा भवति देहानुसारेणेत्यर्थः आयतौ-दीघौं पीनी