________________
भापतिसञ्चाटा हयादीनां पुरुषाणामुक्ताः, साम्प्रतमेतेषामेव हयादीनां श्रीपुरुषयुग्मप्रतिपादनार्थ 'मिहुणाई' इत्युक्तम् , उक्तेनैव प्रकारेण
हयादीनां मिथुनकानि स्त्रीपुरुषयुग्मरूपाणि वाच्यानि, यथा 'तत्थ तत्थ तहिं २ देसे देसे गरम हयमिहाण गमिहुणाई इत्यादि । 'तीसे ण'मित्यादि, तस्यां णमिति पूर्ववत् पावरवेदिकायां तत्र तत्र देशे २ 'तहिं २' इति तस्यैव देशस्य तत्र तत्रैकदेशे, अत्रापि 'तत्थ २ देसे २ तहिं २' इति वदता यत्रैका लता तत्रान्या अपि बढ्यो लताः सन्तीति प्रतिपादितं द्रष्टव्यं, 'बहुयाओ परमल-| याओ' इत्यादि, बड्यः 'पद्मलता' पग्रिन्य: 'नागलता' नागा-दुमविशेषाः त एव लतास्तिर्यकशाखाप्रसराभावात् नागलता।, एवमशोकलताश्चम्पकलता वणलताः, वणा:-तरुविशेषाः, वासन्तिकलता अतिमुक्तकलता: कुन्दलता: श्यामलताः, कथम्भूता एताः? इत्याह-'नित्यं' सर्वकालं षट्स्वपि ऋतुष्वियर्थः 'कुसुमिताः' कुसुमानि-पुष्पाणि संजातान्याखिति कुसुमिताः, तारकादिदर्शना|दितप्रत्ययः, एवं नित्यं मुकुलिताः, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः निलं 'लवइयाओ' इति पल्लविताः, नित्यं 'थवइयाओ' है इति स्तबकिता;, नित्यं 'गुम्मियाओ' इति गुल्मिताः, स्तवकगुल्मौ गो(गु)च्छविशेषौ, नित्यं गुच्छाः, नित्यं यमलं नाम समानजातीययो
लेतयोर्युग्मं तत्संजातमास्विति यमलिताः, नित्यं 'युगलिताः' युगलं सजातीयविजातीययोलतयोर्द्वन्द्वं, तथा 'नित्यं सर्वकालं फलभारेण नता-ईषमता नित्यं प्रणता-महता फलभारेण दुरं नताः, तथा नित्यं 'सचिभक्ते'यादि सुविभक्तिक:-सुविच्छित्तिकः प्रतिकि. [शिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धरा:-तारिण्यः । एप सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्या एकैकस्या लताया उक्तः, साम्प्रतं
कासाच्चिल्लतानां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह--'निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छियविणमियप-IN हणमियसुविभत्तपडिमंजरिवडंसगधरीउ' एताश्च सर्वा अपि लता एवंरूपाः, किंरूपा ? इत्याह-सवरयणामईओ' सर्वात्मना
*