________________
रत्नमय्यः, 'अच्छा सण्डा' इत्यादि विशेषणकदम्बकं प्राग्बत् ॥ अघुना पश्चावरवेदिकाशब्दप्रवृत्ति निमित्तं जिज्ञासा प्रच्छसिमाज केणडेणं भंते !' इत्यादि, सेशब्दोऽथशब्दाः , अथ कनार्थेन भय कारणेन भदन्त रवमुच्यते-पनवरयेदिका पावरषेधिवेति १,६ किमुक्तं भवति ?-पद्मवरपेदिकेत्येवरूपस्य शब्दस्य तत्र प्रवृत्ती किं निमित्तमिति ?, एवमुक्त भगवानाह-गौतम! पनवरवेदिकायो तत्र तत्र प्रदेशे तस्यैव देशस्य तत्र तत्रैकदेशे 'वेदिकासु' उपवेशनयोग्यमत्तवारणरूपासु 'वेदिकावाहानु' वेदिकापाश्चेषु 'बेड्यापुरतरेसु।। इति वे वेदिके वेदिकापुटं तेषामन्तराणि-अपान्तरालानि वेदिकापुटान्नराणि तेषु, तथा स्तम्भेषु सामान्यतः सथा 'स्तम्भबाहासु' स्तम्भपार्थेषु 'खभसीसेस' इति स्तम्भशीर्षेषु 'खंभपडतरेस' इति द्वौ स्तम्भौ स्तम्भपुट तेषामन्तराणि तेषु 'सी' फलकसम्ब
विघटनाभावहेतुपादुकास्थानीयासु तासामुपरीति तात्पर्यार्थः, 'सूइमुहेसु' इति यत्र प्रदेशे सूची फलकं भिस्वा मध्ये प्रविशति । तत्प्रत्यासन्नो देशः सूचीमुखं तेषु, तथा सूचीफलकेषु-सूचीभिः संवन्धिता ये फलकप्रदेशास्तेऽप्युपचारात्सूचीफलकानि तेषु सूचीमामध उपरि च धर्तमानेषु, तथा 'सुईपुडतरेसु' इति द्वे सून्यौ सूचीपुटं तेषामन्तरेषु, पक्षाः पक्षवाहा-वेदिकैकदेशास्त्रेषु पनि 'उत्सलकानि' गर्दभकानि बहूनि 'पद्मानि' सूर्यविकासीनि बहूनि 'कुमुदानि पन्द्रविकासीनि, एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्राण्यपि वाच्यानि, एतेषां च विशेषः प्रागेवोपदर्शितः, एतानि कथम्भूतानि ? इत्याह--'सर्वरसमवानि' सर्वालना रनमयानि, 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् 'महयावासिकछत्ससमाणा' इति 'महान्ति' महाप्रमाणानि वार्षिकाणि-वर्षाकाले यानि पानीयरक्षणार्थ कृतानि तानि वार्षिकाणि सानि च तानि छत्राणि च वत्समानानि च प्राप्तानि श्रमण! हे आयुष्मन् !, 'से एएणछेण मित्यादि, चवतेनार्थेन गौतम! एवमुच्यते पावरवेदिका पावरवेदिकेति तेषु तेषु यथोतरूपेषु