________________
*
*
***
यवसया' इत्यादि, ते प्रासादावतंसका अन्यैश्चभि: प्रासादावर्तसकैस्तदोश्चत्वप्रमाणमात्रैः-मूलप्रासादायतसकपरिवारभूनप्रासादायतंसकार्वोचत्वप्रमाणमात्रैर्मूलनासादापेक्षया चतुर्भागमात्रप्रमाणैरित्यर्थः सर्वतः समन्ताल्लंपरिक्षिप्ताः, तदद्धोच्चलप्रमाणमेव दर्शयति । -ते णमित्यादि, ते प्रासादावतंसकाः पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान् ऊर्द्ध मुबैस्त्वेन देशोनानि अष्टौ योजनानि आया-18 मविष्कम्भाभ्यां, सूत्रे च 'आयामविक्खंभेणं ति एकवचनं समाहारविवक्षणात् , एवमन्यत्रापि भावनीयम् , एतेषामपि 'अब्भुग्गयमू-द सियेत्यादि स्वरूपवर्णन मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च प्राग्वत् केवलमत्रापि सिंहासनमपरिवारं वक्तव्यम् ॥ 'ते णमित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैतोचप्रमाणमात्रै:-अनन्तरोक्तप्रासादावतंसकाोच्चत्वप्रमाणेमूलपासादापेक्षयाऽष्टभागमानप्रमाणैरित्यर्थः सर्वतः समन्तात्संपरिक्षिप्ताः, तदेव तदोच्चत्वप्रमागमात्रमुपदर्शयति-'ते ण'मित्यादि, ते प्रासादावतंसका देशोनानि अष्टौ योजनानि ऊ मुञ्चैस्त्वेन देशोनानि चत्वारि योजनान्यायामविष्कम्भाभ्यां तेषामपि 'अब्भुग्गयमूसियपहसियाविवेत्यादि स्वरूपादिवर्णनमनन्तरप्रासादाववंसकवत् ।। (एतयोः सूत्रयोर्मूलपाठो न दृश्यते) ते ण मिलादि, सेऽपि च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदांचलनाणमात्रैः-अनन्तरोक्तप्रासादावतंसकार्दोच्चत्यप्रमाणमात्रैर्मूलप्रासादावतंसकापेक्षया षोडशभागप्रमाणमात्ररित्यर्थः सर्वतः समन्ततः संपरिक्षिताः, तोच्चलप्रमाणमेव दर्शयति-ते ण'मित्यादि, ते प्रासादावतंसका देशोनानि चत्वारि योजनान्यूर्द्ध मुच्चैस्खेन देशोने द्वे योजने आवामविष्कम्भाभ्यां, तेषामपि स्वरूपवर्णनं मध्ये भूमिभागवर्णनमुल्लोक-13 वर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राग्वन , तदेवं चतस्रः प्रासादावतंसकपरिपाटवो भवन्ति, कचित्तिस्र एव दृश्यन्ते न चतुर्थी ।
*
*