________________
थमसमयद्वीन्द्रियस्य जघन्येनान्तरं द्वे क्षुल्लकभवप्रहणे समयोने, तद्यथा-एक द्वीन्द्रियक्षुलकभवग्रहणमेव प्रथमसमयोनं, द्वितीयं सम्पूर्णमेवैकेन्द्रियत्रीन्द्रियाद्यन्यतमक्षुल्लकभवग्रहणं, (मिति, एवं प्रथमसमयत्रिचतुष्पञ्चेन्द्रियाणामप्यन्तरं वेदितव्यं, अप्रथमसमयद्वीन्द्रि-12 | यस्य जघन्येनान्तरं क्षुल्लकभवग्रहणं समयाधिकं तश्चैकेन्द्रियादिषु) [एवं प्रथमसमयत्रीन्द्रिय]क्षुल्लकभवं स्थिला भूयो द्वीन्द्रियखेनोत्पन्नस्य प्रथ-* मसमयातिकमे वेदितव्यं, उत्कर्षतोऽनन्तं कालमनन्ता उत्सपिण्यवसपिण्य: कालतः क्षेत्रतोऽनन्ता लोका असङ्ख्येया; पुद्गलपरावर्ताः, ते च पुद्गलपरावर्त्ता आवलिकाया असल्येयो भागः, एतावांश्च द्वीन्द्रियभवादुद्धसैतावन्तं कालं वनस्पतिषु स्थित्वा भूयो द्वीन्द्रियत्वेनोत्पन्नस्य प्रथमसमयातिकमे भावनीयः, एवमप्रथमसमयत्रिचतुष्पश्चेन्द्रियाणामपि जघन्यमुत्कृष्ट चान्तरं वक्तव्यं, भावनाप्येतदनुसारेण स्वयं भावनीया || साम्प्रतमतेषामेकेन्द्रियादिप्रथमसमयानां परस्परमल्पबहुत्वमाह-एएसि णमित्यादि प्रत्रसूत्रं सुगम, भगवानाइ-गौतम ! सर्वस्तोका: प्रथमसमयपश्चेन्द्रियाः, अल्पानामेवैकस्मिन् समये तेषामुत्पादात् , तेभ्यः प्रथमसमयचतुरिन्द्रिया | विशेषाधिकाः, प्रभूतानां तेषामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिका:, प्रभूततराणां तेषामेकस्मिन् | समये उत्पादात् , तेभ्यः प्रथमसमयद्वीन्द्रिया विशेषाधिकाः, प्रभूतानां तेषामेकस्मिन् समये उत्पादात्, तेभ्यः प्रथमसमयकेन्द्रिया | विशेषाधिकाः, इह ये द्वीन्द्रियादिभ्य उद्धृत्य एकेन्द्रियत्वेनोत्पयन्ते त एव प्रथमे समये वर्तमानाः प्रथमसमयैकेन्द्रिया नान्ये, ते च प्रथमसमयद्वीन्द्रियेभ्यो विशेषाधिका एव नासत्येया नानन्तगुणा इति ।। साम्प्रतमप्रथमसमयानामेतेषामल्पबहुत्वमाह-एएसिण'मिसादि प्रभसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका अप्रथमसमयपञ्चेन्द्रियाः, तेभ्योऽप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, ते. भ्योऽप्रथमसमयत्रीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेपाधिकाः, अत्र युक्तिवविधप्रतिपची सामान्यतो द्वित्रिच
RE