________________
-IN-गौतम! एकं समयं तत ऊई प्रथमसमयत्वायोगात् , एवं प्रथमसमयद्वीन्द्रियादिष्वपि वाच्यं । अप्रथमसमयैकेन्द्रियसूत्रे जघन्यत: *
मात्ररहणं सरगोन, तर या कलासुत्पादात् , उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽनन्ता लोका असाहयेयाः पुद्गलपरावर्ताः, ते च पुद्गलपरावर्चा आवलिकाया असङ्ख्येयो भागः, एतावन्तं कालं वनस्पतिप्ववस्थानसंभवात् ।। अप्रथमसमयद्वीन्द्रियसूत्रे जघन्यं तथैव, उत्कर्पतः समवेयं कालं, तत ऊईमवश्यमुद्वर्तनादु, एवमप्रथमसमयत्रिचतुरिन्द्रियसने अपि व-I* |क्तव्ये, अप्रथमसमयपञ्चेन्द्रियसूत्रे जघन्यं तथैव, उत्कर्षतः सातिरेकं सागरोपमसहस्रं, देवादिभवभ्रमणस्य सातलनोत्कर्षतोऽप्ये
तावत्कालप्रमाणत्वात् ।। साम्प्रतमन्तरं चिचिन्तयिषुराह-'पढमसमये यादि, प्रथमसमयैकेन्द्रियस्य भदन्त ! अन्तरं कालत: कियश्चिरं | भवति ?, भगवानाइ-गौवम! जघन्यतो द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकभवग्रहणे द्वीन्द्रियादिभवग्रहणव्यवधानतः पुनरंकेन्द्रियेवेवोत्पद्यमानस्यावसातव्ये, तथाहि-एकं प्रथमसमयोनमेकेन्द्रियक्षुल्लकभवग्रहणमेव, द्वितीयं संपूर्णमेव द्वीन्द्रियाद्यन्यतमालकभवभहणमिति, उत्कर्षतो वनस्पतिकाल:, सचानन्ता उत्सर्पिण्यवसर्पिण्य: कालतः क्षेत्रतोऽनन्ता लोका: असोयाः पुद्गलपराबाः, ते च पुद्गलपरावर्ती आवलिकाया असयेयो भाग इत्येवंखरूपः, तथाहि-एतावन्तं हि कालं सोऽप्रथमसमयो नतु प्रथमसमयः, ततो द्वीन्द्रियादिषु क्षुलकभवप्रहणमवस्थायैकेन्द्रियत्वेनोत्पद्यमानः प्रथमे समये प्रथमसमय इति भवत्युत्कर्षतो वनस्पतिकालोडन्सरं, अप्रथमसमयैकेन्द्रियस्य जघन्यमन्तरं क्षुल्लकभवग्रहणं समयाधिक, तश्चैकेन्द्रियभवगतचरमसमयस्याप्यप्रथमसमयत्वात्तत्र मृतस्य द्वीन्द्रियादिक्षुल्लकभवग्रहणेन व्यवधाने सति भूय एकेन्द्रियत्वेनोत्पन्नस्य प्रथमसमयाविक्रमे वेदितव्यं, एतावन्तं कालमप्रथमसमयान्तरभावात् , उत्कर्षतो द्वे सागरोपमसहस्रे समवेयवर्षाभ्यधिके. द्वीन्द्रियादिभवभ्रमणस्योत्कर्षतोऽपि सातत्येनैतावन्तं कालं सम्भवात् , प्र-18