________________
तुष्पचेन्द्रियाणां बहुखचिन्ताथामिव भावनीया, तेभ्योऽप्रथमसनकोन्द्रिया अनन्तगुगा बनस्पतिविनामनवात् ॥ साम्प्रतमेके|न्द्रियादीनां प्रत्येकं प्रथमसमयाप्रथमसमयानां परस्परमल्पबहुत्वमभियित्सुः प्रथमत एकेन्द्रियाणां तावदाह-एएसिणं भंते!' इत्यादि प्रश्नसूत्रं सुगर्म, भगवानाह-गौतम सर्वस्तोका: प्रथमसमयैकेन्द्रियाः, अल्पानामेवैकस्मिन् समये द्वीन्द्रियादिभ्य आगतानामुत्पादात् , तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणा वनस्पतीनाननन्तत्वात् । द्वीन्द्रियसूत्रे सर्वस्तोकाः प्रथमसनयद्वीन्द्रिया अप्रयमसमयद्वीन्द्रिया असोयगुणाः, द्वीन्द्रियाणां सर्वसङ्ख्ययाऽप्यसङ्ख्या तत्त्वात् , एवं त्रिचतुष्पश्चेन्द्रियसूत्राण्यपि वक्तव्यानि ॥ साम्प्रतमेतेषां दशानामपि परस्परमल्पबहुत्वमाह-एएसि ण'मित्यादि प्रभसूत्रं सुगम, भगवाना-गौतम! सर्वस्तोका: प्रथमसमयपञ्चेन्द्रियाः,* तेभ्यः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिकाः, तेभ्यः प्रथमसमयद्वीन्द्रिया विशेषाधिकाः, तेभ्यः प्रथमसमयैकेन्द्रिया विशेषाधिकाः, अत्र युक्ति: प्रथमाल्पबहुत्ववत् , तेभ्योऽप्रथमसमयपश्चेन्द्रिया असोयगुणाः, अप्रथमसमयैकेन्द्रिया हि द्वीन्द्रियादिभ्य उद्धृत्यैकेन्द्रियभवप्रथमसमये वर्तमानास्ते च स्तोका एव, पोन्द्रियास्वप्रथमसमयवर्चिनश्चिरकालावस्था| बितया गतिचतुष्टयेऽप्यतिप्रभूतास्ततोऽसयेयगुणाः, तेभ्योऽप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयत्रीन्द्रिया विशे-15 पाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणाः, अत्र युक्तिद्धितीशल्पबहत्ववन, उपसहारमाह-'सेत्तं दसविहा संसारसमापन्ना जीवा' । मूलोपसंहारमाह-'सेतं संसारसमापन्नजीवाभिगमे ॥ इति श्रीमलयगिरिविरचितायां जीवाभिगमटीकायां दशविधप्रतिपचिः समाप्ता ॥ तत्समाप्तौ च समाप्तः संसारसमापमजीवाभिगमः ।।