________________
देषाण य कयरे २१, सव्वत्थोवा पढमसमयमणुस्सा अपढमसमयमणुस्सा असंखेज्जगुणा पढमसमयणेरड्या असंखिज्जगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असं
गुणा अपढमसमयनेरड्या असंखेजगुणा अपढमसमयदेवा असंखेजगुणा अपरमसमयतिरिक्खजोणिया । तं अता संसारसमावण्णगा जीवा पण्णत्ता ॥ ( सू० २४१ ) अविडिवसी समन्ता ॥
'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तः अष्टविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा- प्रथमसमयनैरविका अ प्रथमसमयनैरयिकाः, प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः, प्रथमसमय मनुष्या अप्रथमसमय मनुष्याः, प्रथमसमयदेवा अप्रथमसमयदेवाः, तत्र प्रथमसमयनारका नारकायुः प्रथमसमयसंवेदिनः अप्रथमसमयनारका नारकायुर्थ्यादिसमयवर्त्तिनः, एवं तिर्यग्योनिकादयो भावनीयाः ॥ साम्प्रतमेतेषामष्टानां क्रमेण स्थितिमाह - ' पढमसमयनेरश्यस्त णमित्यादि प्रनसूत्रं सुगमं, भगधानाह गौतम ! एकं समयं द्वयादिषु समयेषु प्रथमसमयख विशेषणायोगात्, अप्रथम समयप्रभसूत्रं सुगमं, भगवानाह - गौतम! जघन्येन दशवर्षसहस्राणि समयोनानि, समयातिक्रान्ता वेषाप्रथम समय विशेषणलभावात्, उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि समजोनानि । तिर्यग्योनिकादीनां प्रथमसमयानां सर्वेषामेकं समयं अप्रथमसमयतिर्यग्योनिकानां जघन्येन धुलकभवग्रहणं समयोनं, उत्कर्षतस्त्रीणि पस्योपमा नि समयोनानि । एवं अप्रथमसमयमनुष्याणामपि । अप्रथमसमयदेवानां जघन्येन दश वर्षसहस्राणि समयोनानि, उत्कर्षतस्वयस्त्रिंशत् सागरोपमाणि समयोनानि ॥ अधुनैषामेव कार्यस्थितिमाह – 'पढमसमयनेरइया णं भंते 1 पढमसमयनेरइयति