________________
"
-
कालतो केवचिरं होइ ?' इति प्रश्नसूनं सुगम, भगवानाह-गौतम ! एकं समयं, तदनन्तरं प्रथमसभयत्यविशेषणायोगान् । अप्रथ-12 ||मसमयसूत्रे यदेव स्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, देवनैरयिकाणां भूयो भूयस्तावभावितया नैरन्तर्येणोत्पादायोगान् ।
प्रथमसमयतिर्यग्योनिकसूत्रं प्रथमसमयनैरयिकसूत्रवत् , अप्रथमतिर्यम्योनिकसूत्रे जघन्येत क्षुल्लकभवग्रहणं समयोनं, समबोनता प्रथमसमयहीनत्वात् , उत्कर्षतोऽनन्तकालं, स चानन्त: कालो वनस्पतिकाल: प्रागुक्तस्वरूपः । प्रथमसमयमनुष्यसूत्र पूर्ववत् , अप्र. थमसमयमनुध्यसूत्र जघन्यतः क्षुल्लकभरमण सभयोनं, तदनन्तरं मृलाऽन्यत्रोत्पादान , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपुथक्त्वाभ्यधिकानि समयोनानि, तानि सप्तसु भवेषु पूर्वकोट्यायुकेष्वष्टमे भवे देवकुर्वादिपुत्पद्यमानस्य वेदितव्यानि, देवा यथा नैरयिकाः॥ साम्प्रचमेतेषामेवाष्टानामन्तरं क्रमेण चिन्तयम्साह-पढमसमयनेरइयस्स णं भंते !' इत्यादि, प्रथमसमयनैरयिकस्य भदन्त ! अन्तरं ।
कालत: कियश्चिरं भवति ?, भगवानाह-गौतम ! जघन्यतो दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, तानि दशवर्षसहस्रस्थितिकस्य । * नरयिकस्य नरकादुत्त्यान्यत्रान्तर्मुहूर्त स्थित्ला भूयो नैरयिकलेनोत्पद्यमानस्य वेदितव्यानि, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो। | वनस्पतिकालः प्रतिपत्तव्यः, नरकादुडत्य पारम्पर्येण बनस्पनिषु गस्वाऽनन्तमपि चालमवस्थानात् , अप्रथमसमयनैरयिकसूत्रे जघन्यमन्तरं समयाधिकमन्तर्मुह, तच्च नरकादुद्धस्य तिर्यगगमें मनुष्यगर्भ वाऽन्तर्मुहत्तै स्थित्वा भूयो नरकेषूत्पद्यमानस्य भावनीय, समयाधिकसा प प्रथमसमयस्याधिकलात्, कचिदन्तर्मुहर्तमित्येव दृश्यते, तत्र प्रथमसमयोऽन्तर्मुहर्त एवान्तर्भावित इति पृथमोक्तः, | उत्कर्षतो बनस्पतिकाल: प्रथमसमयतिर्यग्योनिकसूत्रे जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकमनुष्यभवग्रहणव्यवधानतः पुनस्तियश्वेवोत्पद्यमानस्यावसातव्ये, तथाहि-एक प्रथमसमयोनं तिर्यकालकभवग्रहगं द्वितीयं संपूर्णमेव मनुष्यक्षुल्लकमवप्रणनिति,