________________
उत्कर्षतो वनस्पतिकालः, तदतिक्रमे मनुष्यभवव्यवधानेन भूयः प्रथमसमयतिर्थक्त्वोपपत्तेः, अप्रथमसमयतिर्यग्योनिकसूत्रे जघन्येना-13 न्तरं क्षुल्लकभवग्रहणं समयाधिकं, तत्तु तिर्यग्योनिकक्षुल्लकभवग्रहणचरमसमयस्याधिकृताप्रथमसमयत्वात्तत्र मृतस्य मनुष्यक्षुलकभवनहणेन व्यवधाने सति तिर्थक्वेनोत्पद्यमानस्य प्रथमसमयातिक्रमे वेदितव्यं, अप्रथमसमयान्तरस्यैतावन्मात्रत्वात्, उत्कर्षतः सागरोपसशतपृथक्त्वं सातिरेक, देवादिभवानामेतावन्मात्रकालत्वात् । मनुष्यवक्तव्यता तिर्यग्वक्तव्यतेव, नवरं तत्र तिर्यकक्षुलकभवप्रणेन व्यवधानं भावनीयम् । देवसूत्रद्वयं नैरयिकस्वादयवत् ॥ सम्प्रत्येषामेव चतुर्णा प्रथमसमयाना परस्परमल्पबहुखमाह-एएसिणमित्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसमयमनुष्या:, श्रेण्यसययभागमात्रखात् , तेभ्यः प्रथमसमयनैरयिका असहयगुणाः, अतिप्रभूतानामेकस्मिन् समये उत्पादसम्भवात, तेभ्यः प्रथमसमयदेवा असोयगुणाः, व्यन्तरज्योतिष्काणा|मतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः प्रथमसमयतिर्ययोऽसहयेयगुणाः, इह ये नारकादिगतित्रयादागत्य तिर्य-| क्वप्रथमसमये ये वर्तन्ते ते प्रथमसमयतिर्यचो, न शेपाः, ततो यद्यपि प्रतिनिगोदमसोयो भागः सदा विग्रहगतिप्रथमसमयवत्ती लभ्यते तथाऽपि निगोदानामपि तिर्यक्लान ते प्रथमसमयतिर्यवः ते एभ्य: सहयगुणा एव ।। साम्प्रतमतेषामेव चतुर्णामप्रथमसमयानां | परस्परमल्पबहुत्वमाह-'एएसि 'मित्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम! सर्वस्तोका अप्रथमसमयमनुष्याः, श्रेण्यसयेयभागस्वात् , तेभ्योऽप्रथमसमयनैरयिका असोयगुणाः, अकुलमानक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिने यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् , तेभ्योऽप्रथमसमयदेवा असहयगुणाः, व्यन्तरज्योतिष्काणामपि प्रभूतलान, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतीनामनन्तत्वात् ॥ साम्प्रतमेतेषामेव नैरयिकादीनां. प्रत्येक प्रथमसमयाप्रथमसमयगतमल्पबहुखमाह-एएसि णं भंते' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतमः सर्वखोका:
-PAHLADAVM
35523