________________
प्रथमसमयनैरयिकाः, एकस्मिन् समये सङ्ख्यातीवाना [अन्यामम् १३००० ] मपि स्तोकानामेयोत्पादान , तेभ्योऽप्रथमसमयनैरयिका असङ्ख्येयगुणाः, चिरकालावस्थायिना सेषामन्याऽन्योत्पादनाविधभूत भावात् । एवं तिर्यग्यौनिकमनुष्यदेवसूत्राण्यपि पलव्यानि, नवरं तिगयोनिकसूत्रेऽप्रथमसमयतिर्यग्योनिका अनन्तगुणा वक्तव्याः, वनस्पतिजीवानामनन्तत्वात् ॥ साम्प्रतमेषामेव नैरयिकादीनां प्रथमाप्रथमसमयानां समुदायेन परस्परमल्पबहुत्वमाह--'एएसिण'मित्यादि प्रश्नसूवं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसम-* यमनुष्याः, एकस्मिन् समये सख्यातीतानामपि स्तोकानामेवोत्पादात् , तेभ्योऽप्रथमसमयमनुष्या असण्यगुणाः, चिरकालावस्थायितयाऽतिप्राभूयेन लभ्यमानत्वात् , तेभ्यः प्रथमसमयनैरयिका असक्येयगुणाः, अतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात् , तेभ्यः | प्रथमसमयदेवा असोयगुणाः, व्यन्तरज्योतिष्काणामेकस्मिन्नपि समये प्राचुर्येण कदाचिदुत्पादात् , तेभ्यः प्रथमसमयतिर्यम्योनिका अ-2 साययगुणाः, नारकवर्जगतित्रयादप्युत्पादसम्भवात् , तेभ्योऽप्रथमसमयनैरविका असोयगुणा:, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले 5 द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणत्वात् , तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, बनस्पतिजीवानामनन्तलात् , उपसंहारमाह-'सेत्त'मित्यादि ।। इति श्रीमलयतिरिविरचितायां जीवाभिगमटोकायां सप्तम्यां प्रतिपत्ता अष्टविधप्रतिपत्तिः।।
GRAPAA%ACA
अथाष्टमी प्रतिपत्तिः तदेवमुक्ताऽष्टविधप्रतिपत्तिरधुना क्रमप्रातां नवविधप्रतिपत्तिमाह
तत्य णं जे ते एषमाहंसु णवविधा संसारसमावण्णगा ते एवमाहंसु-पुढविकाइया आउकाझ्या