________________
तेउछाइया वाउफाइया वणस्सइकाइया येइंदिया तेइंदिया चउरिंदिया पंचेंदिया ॥ ठिती सम्वेसि भाणियव्या ॥ पुढविकाइयाणं संचिट्टणा पुढविकालो जाव वाउकाइयाणं, वणस्सईणं वणस्सतिकालो, घेइंदिया तेइंदिया चरिंदिया संखेज़ कालं, पंचेंदियाणं सागरोवमसहस्सं सातिरेगं ॥ अंतरं सव्वेसिं अणतं कालं, वणस्सतिकाइयाणं असंखेनं कालं ॥ अप्पाबहुगं, सम्वत्थोया पंचिंदिया चउरिदिया विसेसाहिया तेइंदिया विसेसाहिया येइंदिया विसेसाहिया तेउवाइया असंखे० पुढधिका आउ० बाउ० घिसेसाहिया वणस्सतिकाइया अणंतगुणा । सेसं णवविधा
संसारसमावण्णगा जीवा पण्णत्ता ।। (सू० २४२) णवविहपडिवसी समसा ।। ल तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो मवविधाः संसारसमापना जीवा: प्रज्ञाप्ताले एवमुक्तवन्तस्तद्यथा-पृथिवीकायिका अप्कायि
कास्तेजस्कायिका वायुकायिका वनस्पतिकायिका द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रिया: पञ्चेन्द्रियाः, अमीषां शब्दार्थभावना प्राग्वत् ।। साम्प्रतमेतेषां स्थितिनिरूपणाथै सूत्रनवकमाह-'पुढविक्काइयस्सणं भंते! इत्यादि, एप सङ्केपार्थ:-सर्वत्रापि जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पृथिवीकायिकस्य द्वाविंशतिवर्षसहस्राणि, अप्कायिकस्य सप्तवर्षसहस्राणि, तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि, वायुकायिकस्य त्रीणि वर्षसहस्राणि, वनस्पतिकायिकस्य दशवर्पसहस्राणि, द्वीन्द्रियस्य द्वादश संवत्सराणि, त्रीन्द्रियस्यैकोनपञ्चाशद् रात्रिंदिवानि, | चतुरिन्द्रियस्य षण्मासाः, पञ्चेन्द्रियस्य त्रयस्त्रिंशत्सागरोपमाणि ॥ सम्प्रति कायस्थितिप्रतिपादनार्थ सूत्रनवकमाह-'पुढविकाइए भिंते!' इत्यादि, सर्वत्र जपन्येनान्तर्मुहूर्तमुत्कर्षतः पृथिवीकायस्वासयेयं कालमसोया उत्सर्पिण्यवसपिण्यः कालतः, क्षेत्रतो
****
*
*