________________
250%AA%*CAR
सल्येया लोकाः, एवमप्लेजोवायुकायिकानामपि द्रष्टव्यं, वनस्पतिकायिकस्यानन्त कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोकाः असोयाः पुद्गलपरावर्ताः आवलिकाया अरमानेयो भागः, हीन्द्रिय सोग नालं. ए वीन्द्रियस्य चतुरिन्द्रियस्य पञ्चेन्द्रियस्य च सागरोपमसहस्रं सातिरेकम् ॥ साम्प्रतमन्तरप्रतिपादनार्थमाह–'पुढविक्काइयस्स णमित्यादि, पृथिवीकायिकस्य भदन्त ! अ-15 न्तरं कालतः क्रियचिरं भवति?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तम् , अन्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायिकलेन कस्याप्युत्पादात् , उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसापिण्य: कालत: क्षेत्रतोऽनन्ता लोकाः असक्येयाः पुद्गलपरावर्ताः, ते च पुद्गल| परावर्त्ता आवलिकाया असल्ययो भागः, पृथिवीकायादुदुत्य वनस्पतिष्वेतावन्तं कालं कस्याप्यवस्थानसम्भवात् , एवमसेजोवायुद्वित्रिचतुष्पञ्चेन्द्रियाणामपि वक्तव्यं, वनस्पतिकायिकस्य जघन्यतोऽन्तर्मुहूर्च, सद्भावना प्रागिव, उत्कर्षतोऽसङ्ख्येयं कालमसालपेया उत्सर्पिण्य| वसपिण्यः कालतः क्षेत्रतोऽसयया लोका:, शेषकायेत्कर्षतोऽप्येतावन्तं कालमवस्थानसम्भवात् । साम्प्रतमेतेषामल्पबहुत्वमाह'एएसि णमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः पञ्चेन्द्रियाः सयेययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमितप्रतरासययभागवय॑सयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यश्चतुरिन्द्रिया विशेगधिकाः, विष्कम्भसूच्यास्तेपां प्रभूतसक्येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रिया विशेषाधिका:, तेषां विष्कम्भसूच्याः प्रभूततरसयययोजनकोटीकोटीप्रमाणत्वात् , तेभ्यो द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततमसङ्ख्येययोजनकोटीकोटीप्रमाणत्वात् , तेभ्यस्खेजस्कायिका असयेयगुणाः, असयेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासयलोकाकाशप्रदेशप्रमाणत्वात् , नेभ्योऽकायिका विशेषाधिका:, प्रभूततरासययलोकाकाशप्रदेशप्रमाणखात, तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासकयेयलो
E