________________
FF वर्षाष्टकादूर्ध्वमुत्कर्षतोऽपि पूर्वकोश्यायुष एव चरणप्रतिपत्तिसम्भवात् , कर्नभूमकमनुष्यपुरुषाणां जयन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि 4-JM
त्योपमानि, घरणप्रतिपत्तिमङ्गीकृत्य ज्यन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, भरतैरावतकर्मभूमकमनुष्यपुरुषाणां क्षेत्रं प्रतीत्य
जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतस्त्रीणि पस्योपमानि, तानि च सुषमसुषमारके वेदितव्यानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो म देशोना पूर्वकोटी, पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषाणां क्षेत्रं प्रतीय जघन्येनान्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, धर्मचरणं | प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, सामान्यतोऽकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन पस्योपमासधेयभागन्यूनमेकं पल्योपममुत्कर्षतस्त्रीणि पल्योपमानि, संहरणनधिल जघन्यतोऽन्तर्मुहूर्तमुस्कज देशोना पूर्वकोटी, पूर्व विदेहकस्यापरविदेहकस्य वाऽकर्मभूमौ संहृतस्य जघन्येनोत्कर्षत एतावदायुःप्रमाणसम्भवात् , हैमवतहेरण्यवताकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन पल्योपमं पल्योपमासख्येयभागन्यूनमुत्कर्षतः परिपूर्ण पल्योपम, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो दे. शोना पूर्वकोटी, भावना प्रागिव, हरिवर्षरभ्यकवर्षाकर्मभूमकमनुष्यपुरुषाणां जन्म प्रनीत्य जघन्यतो द्वे पल्योपमे पस्योपमासस्येय-15 भागन्यूने उत्कर्षतः परिपूर्णे द्वे पस्योपमे, संहरणं प्रतीत्य जवन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, देवकुरूत्तरकुर्वकर्मभूमकमनुप्यपुरुषाणां जन्म प्रतीत्य जपन्यतः पल्योपमासङ्ख्येयभागन्यूनानि त्रीणि पल्योपमानि उत्कर्षत: परिपूर्णानि त्रीणि पल्योपमानि, |संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, अन्तरद्वीपकाकर्मभूमकमनुष्यपुरुषाणां जन्म प्रतीत्य जघन्येन देशोनपस्योपमासम्ख्येयभाग उत्कर्षतः परिपूर्णपत्योपमासयेयभागः, संहरणमधिकृत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटीति ॥ देवपुरिसाणमित्यादि, देवपुरुषाणां सामान्यतो जघन्यत: थितिर्दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, विशेषचिन्तायाम