________________
'पुरिसस्स णं भंते' इत्यादि, पुरुषस्य स्वस्वभवमजहतो भदन्त ! कियन्त कालं यावस्थितिः प्रज्ञाता ?, भगवानाह-जघन्यतोऽन्तर्मुहूर्त, तत ऊर्व मरणभावान, 'उत्कर्षमयां शतालागि, तपसुपरसुरापेक्षया द्रष्टव्यानि, अन्यस्यैतावत्याः स्थिवेरभावात् ।। तिर्यग्योनिकानामौधिकानां जलचराणां स्थलचराणां खचराणां स्त्रिया या स्थितिरुक्ता तथा वक्तव्या, मनुष्यपुरुषस्याप्यौधिकस्य कर्मभूमिकस सामान्यतो विशेषतो भरतैरावतकस्य पूर्व विदेहापरविदेहकस्य अकर्मभूमस्स सामान्यतो विशेषतो हैमबरण्यवतकस्य हरिवर्षरम्यकस्य । | देवकुरूत्तरकुरुकस्यान्तरद्वीपकस्य यैवालीये आलीये स्थाने स्त्रियाः स्थिति: सैव पुरुषस्यापि वक्तव्या, तद्यथा-सामानिकतिर्यग्योनिक| पुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतनीणि पल्योपमानि, जलचरपुरुषाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्षत: पूर्वकोटी, चतुष्पदस्थलचरपुरषाणां जपन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पस्योपमानि, उर:परिसर्पस्थलचरपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, एवं भुजपरिसर्पस्थलचरपुरुषाणां खचरपुरुषाणामपि जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पल्योपमासङ्ख्ययभागः, सामान्यतो मनुष्यपुरुषाणां जघन्यतोऽ-४ न्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, एतच बाह्यलिङ्गप्रव्रज्याप्रतिपत्तिमङ्गीकृत्य वेदितव्यं, अन्यथा चरणपरिणामस्यैकसामायिकस्यापि सम्भवादेकं समयमिति ब्रूयात् , अथवा देशचरणमधिकृत्येदं वक्तव्यं, देशचरणप्रतिपत्तेर्बहुलभङ्गतया जघन्यतोऽप्यन्तर्मुहूर्तसम्भवात् , तत्र सर्वचरणसम्भवेऽपि यदिदं देशचरणमधिकृत्योक्तं तद्देशचरणपूर्वकं प्राय: सर्वचरणमिति 3 प्रतिपत्त्यर्थ, तथा चोक्तम्-'सम्मत्तमि उ लद्धे पलियपुत्तेण सावओहोह। चरणोवसमखयाणं सागर संखंतरा होति ॥ १॥" इति, अत्र यदाधं व्याख्यानं तत्स्त्रीवेदचिन्तायामपि द्रष्टव्यं, यच्च खीवेदचिन्तायां व्याख्यातं तदनापीति, उत्कर्षतो देशोना पूर्वकोटी
सम्यक्त्वे तु लम्बे पक्ष्योपमपृथत्वेनैव श्रावको भवति । चरणोपशमक्षयाणां सागरोपमाणि संख्यातानि अन्तरं भवन्ति ॥१॥