________________
ART
t
इस्थिभेदो भाणितव्यो, जाव खहयरा, सेत्तं स्वहयरा सेसं खहयरतिरिक्खजोणियपुरिसा।से कि
मरतपुरिला, २ निविधा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा अंतरदीवगा, सेसं मणुस्सरिसा ॥ से किं तं देवपुरिसा?, देवपुरिसा चाविहा पण्णत्ता, इत्थीभेदो भाणितब्बो
जाव सबट्टसिद्धा (सू०५२) 'से किं तं पुरिसा' इत्यादि, अथ के ते पुरुषाः ?, पुरुषासिविधाः प्रज्ञप्ताः, तद्यथा-सिर्यग्योनिकपुरुषा मनुष्यपुरुषा देवपुरुषाश्च ॥ से किं तमित्यादि, अथ के ते तिर्यग्योनिफपुरुषाः १, तिर्यग्योनिकपुरुषास्त्रिविधाः प्रबनासद्यथा-जलचरपुरुषाः स्थलचरपुरुषा: खचरपुरुषाश्च । मनुष्यपुरुषा अपि त्रिविधास्तद्यथा-कर्मभूमका अकर्मभूमका अन्तरद्वीपकाश्च ॥ देवसूत्रमाह-से कि तमित्यादि, अथ के ते देवपुरुषाः, देवपुरुषाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो बानमन्तरा ज्योतिषका वैमानिकाच, भवनपतयोऽसुरादिभेदेन दशविधा वक्तव्याः, वानमन्तरा: पिशाचादिभेदेनाष्टविधाः, ज्योतिष्काश्चन्द्रादिभेदेन पञ्चविधाः, वैमानिकाः कल्पोपपप्रकल्पातीतभेदेन द्विविधाः, कल्पोपपन्नाः सौधर्मादिभेदेन द्वादशविधा:, कल्पातीता अवेयकानुचरोपपातिकभेदेन द्विविधाः, तथा चाह–“जाव अणुसरोववाइया" इति ॥ उक्तो भेदः, सम्प्रति स्थितिप्रतिपादनार्थमाह
पुरिसस्स णं भंते! केवतियं कालं ठिती पण्णता?, गोयमा! जह. अंतोमु० उको० तेत्तीसं सागरोवमाई। तिरिक्खजोणियपुरिसाणं मणुस्साणं जा चेव इत्थीणं ठिती सा चेव भणियब्धा । देवपुरिसाणवि जाव सबद्दसिद्धाणं ति।ताव ठिती जहा पपणवणाए तहा भाणियध्या ॥ (सू०५३)