________________
*
***
**
घन्या स्थितिद्वौं सागरोपमस्य सप्तभागी पल्योपमासख्येयभागहीनी, तथाहि-नोकपायमोहनीयस्योत्कृष्टा स्थितिविंशतिसागरोपम-1 | कोटीकोट्यः, तासां मिध्यावस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हियमाणे शून्यं शून्येन पातयेत् लब्धौ द्वौ साग-1 रोपमस्य सप्तभागौ तौ पल्योपमासयेयभागहीनो क्रियेते इति । उत्कृष्टा स्थिति: पञ्चदशसागरोपमकोटीकोट्यः, इह स्थितिर्विधाकर्मरूपताऽवस्थानलक्षणा अनुभवयोग्या च, तत्रेयं कर्मरूपताऽवस्थानलक्षणा द्रष्टव्या, अनुभवयोग्या पुनरवाधाहीना, (सा) च येषां कर्मणां यावत्यः सागरोपमकोटीकोट्यस्तेषां दावन्ति वर्षशतान्यबाधा, स्त्रीवेदस्य चाधिकृतस्योत्कृष्टा स्थितिः पञ्चदश सागरोपमकोटीकोट्यस्ततः पञ्चदश वर्षशतान्यबाधा, तथा साह..."पण्यास पासवान महादा"इति, निगुतं भवति-स्त्रीवेदकर्म उत्कृष्ठस्थितिकं बद्धं सत्स्वरूपेण पश्चदश वर्षशतानि यावन्न जीवस्य स्खविपाकोदयमादर्शयति तावत्कालमध्ये दलिकनिषेकस्याभावात् , तथा चाह-'अबाहूणिया" इत्यादि, 'अबाधोना' अवाधाकालपरिहीना कर्मस्थितिरनुभवयोग्येति गम्यते, यतः 'अबाधोन: अबाधाकालपरिहीनः | कर्मनिषेक:-कर्मदलिकरचनेति ॥ सम्प्रति स्त्रीवेदकर्मोदयजनितो यः स्त्रीवेदः स किंस्वरूपः । इत्यावेदयन्नाह–इस्थिवेए णं भंते| इत्यादि, स्त्रीवेदो गमिति पूर्ववत् मदन्त ! किंप्रकारः' किंस्वरूपः प्रज्ञप्तः?, भगवानाह-गौतम ! फुम्फुकामिसमानः, फुम्फुकशब्दो देशीलात्कारीषवचनस्ततः कारीपाग्निसमानः परिमलनमदनदाहरूप इत्यर्थः, प्रज्ञप्तः, उपसंहारमाह-'सेत्तं इत्थियाओ' ।। तदेवमुक्ताः खियः, सम्प्रति पुरुषप्रतिपादनार्थमाह
से किं तं पुरिसा?, पुरिसा तिविहा पण्णत्ता, तंजहा-तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा।। से किंतं तिरिक्खजोणियपुरिसा १,२तिविहा पण्णत्ता, तंजहा-जलयरा थलयरा खयरा,
*
*
*