________________
सुरकुमारपुरुषाणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतः सातिरेकमेकं सागरोपमं, नागकुमारादिपुरुषाणां सर्वेषामपि जघन्यतो दश वर्षसहस्राणि उत्कर्षतो देशोने द्वे पल्योपमे, व्यन्तरपुरुषाणां जघन्यतो दश वर्षसहस्राणि उत्कर्षत: पल्योपम, ज्योतिष्कदेवपुरुषाणां | जघन्यत: पल्योपमस्याष्टमो भाग उत्कर्षतः परिपूर्ण: ज्योप, शिवहदि समापदेवपुरुषाणां जयन्यत: पस्योपममुत्कत: द्वे सागरोपमे ईशान-[ग्रन्थामम् २०००] कल्पदेवपुरुषाणां जघन्यतः साधिकं पल्योपममुत्कर्षतो वे सागरोपमे सातिरेके सनकमारकल्पदेवपुरुषाणां च जघन्यतो वे सागरोपमे उत्कर्षत: सप्त सागरोपमाणि माहेन्द्रकल्पदेवपुरुषाणां जघन्यतः सातिरेके व साग- रोपमे उत्कर्षतः सातिरेकाणि सप्त सागरोपमाणि ब्रह्मलोकदेवानां जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश लान्तककल्पदेवानां जघन्यतो दश सागरोपमाणि उत्कर्षतश्चतुर्दश महाशुक्रकल्पदेवपुरुषाणां जघन्यतश्चतुर्दश सागरोपमाणि उत्कर्षत: सप्तदश सहस्रारकपदेवानां जघन्येन सप्तदश सागरोपमाणि उत्कर्षतोऽष्टादश आनतकल्पदेवानां जघन्यतोऽष्टादश सागरोपमाणि उत्कर्षत एकोनविशतिः प्राणतकल्पदेवानां जघन्यत एकोनविंशतिः सागरोपमाणि उत्कर्षतो विंशतिः आरणकल्पदेवानां जघन्यतो विंशतिः सागरोपमाणि उत्कर्षत एकविंशतिः अच्युतकल्पदेवानां जघन्यत एकविंशतिः सागरोपमाणि उत्कर्पतो द्वाविंशतिः अधस्तनापसनमवेयकदेवानां जघन्यतो द्वाविंशतिः सागरोपमाणि उत्कर्षवस्त्रयोविंशतिः अधस्तनमध्यमवेयकदेवानां जघन्यतनयोविंशतिः सागरोपमाणि उत्कर्षतचतुर्विंशतिः अधस्तनोपरितनप्रैवेयकदेवानां जघन्यतचतुर्विंशतिः सागरोपमाणि उत्कर्षतः पञ्चविंशतिः मध्यमाधस्तनप्रैवेयकदेवानां जघन्येन पञ्चविंशतिः सागरोपमाणि उत्कर्षतः षड्विंशतिः मध्यममध्यमवेयकदेवानां जघन्यतः पविंशतिः सागरोपमाणि उत्कर्षतः सप्तविंशतिः मध्यमोपरितनप्रेवेयकदेवानां जघन्येन सप्तविंशतिः सागरोपमाणि उत्कर्षतोऽष्टाविंशतिः उपरितनाधस्तनप्रैवेयकदेवानां जप