________________
न्येनाष्टाविंशतिः सागरोपमाणि उत्कर्षत एकोननिदान, लपरितमायनौशेयकलेचा जन्नोपशत्सागरोपमाणि उत्कर्षतविंशम् उप-19 रितनोपरिवनप्रैवेयकदेवानां जघन्यतविंशत्सागरोपमाणि उत्कर्षत एकत्रिंशत् सागरोपमाणि विजयवैजयन्तजयन्तापराजितरिमानदेवानां जघन्येनैकत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि सर्वार्थसिद्धमहाविमानदेवानामजघन्योत्कृष्टं त्रयस्त्रिंशत्साग-5 रोपमाणि । कचिदेवं सूत्रपाठः---"देवपुरिसाण ठिई जहा पण्णत्रणाए ठिइपए तहा भाणियव्या” इति, तन्त्र स्थितिपदेऽप्येवमेवोक्ता थितिरिति ।। उक्तं पुरुषस्य भवस्थितिमानमधुना पुरुषः पुरुषत्वममुश्चन् कियन्तं कालं निरन्तरनवतिष्ठते इति निरूपणार्थमाह--
पुरिसे गं भंते ! पुरिसे त्ति कालतो केवचिरं होइ?, गोयमा! जहन्नेणं अंतो० उक्को सागरोवमसतपुहत्तं सातिरेगं । तिरिक्खजोणियपुरिसे णं भंते ! कालतो केवचिरं होइ?, गोयमा! जह- . नेणं अंतो. उको तिन्नि पलिओघमाई पुवकोडिपुहुत्तमभहियाई, एवं तं चेव, संचिटणा जहा इत्थीणं जाव खहयरतिरिक्खजोणियपुरिसस्स संचिटणा। मणुस्सपुरिसाणं भंते ! कालतो केवचिरं हो ?, गोयमा ! खेत्तं पडुच्च जहन्ने अंतो० उक्को तिन्नि पलिओबमाई पुचकोडिपु. हुत्तमन्भष्हियाई, धम्मचरणं पडुच जह• अंतो० उक्कोसेणं देसूणा पुब्धकोडी एवं सव्वत्थ जाव पुब्वविदेहअवरविदेह, अकम्मभूमगमणुस्सपुरिसाण जहा अकम्मभूमकमणुस्सित्थीणं जाव
अंतरदीवगाणं जच्चेव ठिती सचेव संचिट्ठणा जाव सव्वट्टसिद्धगाणं ॥ (सू०५४) पुरुषो णमिति वाक्यालकारे भदन्त ! पुरुष इति पुरुषभावापरित्यागेन 'कियशिर' कियन्तं कालं यावद्भवति ?, भगवानाइ-गौतम ! |