________________
*
***
*
*%
*
A5*
जघन्यतोऽन्तर्मुहूर्त, तापतः कालादूर्व सूखा ख्यादिभावगमनाद्, उत्कर्षतः सातिरेक सागरोपमशतपृथक्त्वं, सामान्येन तिर्यनराम-11 रभवेष्वेतावन्तं कालं पुरुषेष्वेव भावसम्भवात् , सातिरेकसा कतिपयमनुष्यभवैवेदितव्या, अत ऊचे पुरुषनामकोदयाभावतो नियमत एव सयादिभावगमनात् । तिर्यग्योनिकपुरुषाणां यथा तिर्थग्योनिकत्रीणां तथा वक्तव्यं, तश्चैवम्-तिर्यग्योनिकपुरुषस्तिर्यग्योनिकपुरुषत्वमजाहत जघन्यतोSसिं , सदनन्तरं भूखा भयन्तरे वक्षन्तर वा संक्रमात , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्खाभ्यधिकानि, तत्र पूर्वकोटिपृथक्त्वं सप्त भवा: पूर्वकोश्यायुष: पूर्व विदेहादौ (यतः) त्रीणि पस्योपमान्यष्टने भवे देवकुरुत्तरकुरुधु, (यतः) विशेषचिन्तायां जलपरपुरुषो जघन्येनान्तर्मुहूर्त, तत उर्व मरणभावेन तिर्थग्योन्यन्तरे गत्यन्तरे वेदान्तरे वा संक्रमात् , उत्कर्षतः पूर्वकोटिपृथक्त्वं, पूर्वकोट्यायुःसमन्वितस्य भूयो भूयस्तत्रैव व्यादिवारोत्पत्तिसम्भवात् । चतुष्पदस्थलवरपुरुषो जघन्येनान्तर्मुहूर्तमुस्कर्षतम्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि सामान्यतिर्यक्पुरुषस्यैव भावनीयानि | उर:परिसर्पस्थलचरपुरुषो भुजपरिसर्पस्थलचरपुरुषश्च जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटिपृथक्वं, तच्च जलचरपुरुषस्येव भावनीयं । खचरपुरुषो जघन्यतोऽन्तर्मुहूर्त, अन्तर्मुहूर्त
भावना सर्वत्रापि प्रागिव, उत्कर्षत: पूर्वकोटिपृथक्खाभ्यधिकः पल्योपमासम्शेयभागः, स च सप्त वारान् पूर्वकोटिस्थितिषूत्पद्याष्टमदवारमन्तरद्वीपादिखचरपुरुषेषु पल्योपमासङ्ग्येयभागस्थितित्पद्यमानस्य वेदितव्यः । 'मणस्सपरिसाणं जह
स्य वेदितव्यः । 'मणुस्सपुरिसाणं जहा मणुस्सित्थीणमिति, ई. मनुष्यपुरुषाणां यथा मनुष्यत्रीणां तथा वक्तव्यं, तश्चैवं-सामान्यतो मनुध्यपुरुषस्य क्षेत्रं प्रतीय जघन्यतोऽन्तर्मुहूर्त, तत ऊर्दू मृत्वा । रयन्तरे वेदान्तरे वा संक्रमात् , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि, तत्र सप्त भवाः पूर्वकोट्यायुषो महाविदेहेषु | अष्टमस्तु देवकुर्वादिषु, धर्मचरणं प्रतीत्य समयमेकं, द्वितीयसमये मरणभावात् , उत्कर्षसो देशोना पूर्वकोटी, उत्कर्षतोऽपि पूर्वकोट्यायुष
KCREA
*