________________
एव वर्षाष्टकादूद्ध चरणप्रतिपत्तिभावात , विशेषचिन्तायां सामान्यतः फर्मभूमकमनुष्यपुरुषः कर्मभूमिरूपं क्षेत्रं प्रतीत्य जघन्यतोऽ। न्तर्मुहूर्तमुत्कर्षतम्नीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्रान्तर्मुहूर्तभावना प्रागिव, त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वा-115 भ्यधिकानि सप्त वारान पूर्वकोट्यायुःसमन्वितेतृत्पद्याष्टमं वारमेकान्तसुषमायां भरतैरावतचोलिपल्योपमस्थितिषूत्पद्यमानस्य वेदितन्यानि, धर्मचरणं प्रतीत्य जघन्यत एक समय, सर्वविरतिपरिणामस्यैकसामयिकस्यापि सम्भवात् , उत्कर्पतो देशोना पूर्वकोटी, समप्रचरणकालस्याप्यतावस एव भावात् । भरतैरावतकर्मभूमकमनुष्यपुरुषोऽपि भरवैराक्तक्षेत्र प्रतीत्य जघन्यतोऽन्तर्मुहूमुत्कर्षतस्त्रीणि
पल्योपमानि देशोनपूर्वकोट्यभ्यधिकानि, तानि च पूर्वकोट्यायु:समन्वितस्य विदेहपुरुषस्य मरवादी संहत्यानीवस्य भरतादिवासयोगाद् * भरतादिप्रवृत्तव्यपदेशस्य भवायुःश्ये एकान्तसुषमाप्रारम्भे समुत्पन्नस्य वेदितव्यानि, धर्माचरणं प्रतीत्व जघन्यत एक समयमुत्कर्षतो || PI
देशोना पूर्वकोटी, एतत्र द्वयमपि प्रागिव भावनीय, पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषः क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः |3|| पूर्वकोटिपृथक्त्वं, तर भूयो भूयस्तत्रैव सप्तवारानुत्पत्त्या भावनीय, अत ऊर्द्ध ववश्यं गत्यन्तरे योन्यन्तरे वा संक्रमभावात्, धर्मघरणं प्रतीत्य जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी । तथा सामान्यतोऽकर्मभूमकमनुष्यपुरुषस्तद्भावमपरित्यजन् जन्म प्रतील जघ-1101 न्यत एक पल्योपमं पल्योपमासलोयभागन्यूनमुत्कर्षतस्त्रीणि पल्योपमानि, सहरणं प्रतीय जघन्येनान्तर्मुहूर्त, तश्चान्तर्मुहूर्चायुःशेषस्याकर्मभूमिषु संहतस्य वेदितव्यं, उत्कर्षतनीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, तानि च देशोनपूर्वकोट्यायुःसमविवस्योत्तरकुर्वादी संहतस्य तत्रैव मृखोत्पन्नस्य वेदितव्यानि, देशोनता च पूर्वकोट्या गर्भकालेन न्यूनखाटू, गर्भस्थितस्य संहरणप्रनिषेधात् । हैमवतहरण्यवताकर्मभूमकमनुष्यपुरुषो जन्म प्रतीत्य जघन्यतः पल्योपमासयभागन्यूनं पल्योपममुत्कर्षतः परिपूर्ण |