________________
X
%
6
-%
%%
पस्योपम, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिकमेकं पस्योपम, अत्र भावना प्रागुक्तानुसारेण स्वयं । कर्जव्या । हरिवर्षरम्यकवर्षाकर्मभूमकमनुष्यपुरुषो जन्म प्रतीत्य जघन्यतो वे पल्योपमे पल्योपमासयेयभागन्यूने, उत्कर्षत: परिपूर्ण वे पल्योपमे, जघन्यस उत्कर्षतश्च तत्रैतावत आयुषः सम्भवात् , संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त न्यूनान्तर्मुहूर्तायुषः संहरणाऽस-1 म्भवात् , उत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिके द्वे पल्योपमे, भावनाऽत्र प्राग्वत् । देवकुरूत्तरकुर्वकर्मभूमकमनुष्यपुरुष: क्षेत्रं प्रतीत्य । जधन्यत: पल्योपमासयेयभागन्यूनानि त्रीणि पल्योपमानि उत्कर्षतः परिपूर्णानि त्रीणि पस्योपमानि, संहरणमधिकृत्य जघन्यतोऽ-18 न्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि देशोनपूर्वकोट्यधिकानि । अन्तरद्वीपकमनुष्यपुरुषो जन्म प्रतीत्य देशोनं पल्योपमासलोयभागमुस्कर्षतः परिपूर्ण पल्योपभासङ्घयेयभाग, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्चमुत्कर्षतः पूर्वकोटिसमभ्यधिक: पल्योपमासङ्ख्येयभागः । 'देवाणं जा चेव ठिई सा चेव संघिट्टणा माणियब्वा' देवानां यैव स्थितिः प्रागभिहिता सैव 'संचिढणा' इति कायस्थिति णितव्या, नन्वनेकभवभावाश्रया कायस्थितिः सा कथमेकस्मिन् भवे भवति?, नैष दोपः, देवपुरुषो देवपुरुषत्वापरित्यागेन कियन्तं कालं यावनिरन्तरं भवति? इत्येतावदेवात्र विवक्षित, तत्र देवो मृत्वाऽऽनन्तर्येण भूयो देवो न भवति ततः 'देवाणं जा ठिई सा चेव संचिट्ठणा माणियब्वा' इत्यतिदेशः कृतः ।। तदेवमुक्तं सातयेनावस्थानभिदानीभन्तरमाह
पुरिसस्स णं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा ! जह० एक समयं उक्को. वणस्सतिकालो तिरिक्खजोणियपुरिसाणं जहरू अंतोमु० उको. चणस्सतिकालो एवं जाव खहयरतिरिक्खजोणियपुरिसाणं ॥ मणुस्सपुरिसाणं भंते । केवतियं कालं अंतरं होइ ?, गोयमा! खेसं