________________
HTRA
पहुच जह० अंतोमु० उको षणस्सतिकालो, धम्मचरणं पडुच जह. एकं समयं अको. अणतं कालं अणंताओ उस्स जाव अघड्ढपोग्गलपरियह देसूणं, कम्मभूमकाणं जाव विदेहो जाव धम्मधरणे एको समओ सेसं जहित्थीणं जाव अंतरदीवकाणं ॥ देवपुरिसाणं जह• अंतो० उको चणस्सतिकालो, भवणवासिदेवपुरिसाणं ताच जाव सहस्सारो, जह० अंतो उन्को० वणस्सतिकालो । आणतदेवपुरिसाणं भंते ! केवतियं कालं अंतर होइ ?, गोयमा ! जह• वासपुटुस उको घणस्सतिकालो, एवं जाव गेबेजदेवपुरिसस्सपि । अणुत्तरोववातियदेवपुरिसस्स जह
वासपुटुसं उक्को संखेलाई सागरोषमाई साहरेगाई ॥ (सू०५५) _ 'पुरिसरसणं इत्यादि, पुरुषस्य णमिति वाक्यालकारे पूर्ववत् भदन्त ! अन्तरं कालतः कियशिरं भवति?, पुरुषः पुरुषत्वात्परिभ्रष्टः सन् पुनः कियता कालेन तद्वानोतीत्यर्थः, सत्र भगवानाइ-गौतम! जघन्येनैकं समय-समयादनन्तरं भूयोऽपि पुरुषखमवानोतीति
भाषः, इयमत्र भावना-यदा कश्चित्पुरुष उपशमश्रेणिगत उपशान्ते पुरुषवेदे समयमेकं जीवित्वा तदनन्तरं नियचे तदाऽसौ नियमाहेबपुरुविषेषुत्पद्यते इति समयमेकमन्सरं पुरुषत्वस्य, ननु स्त्रीनपुंसकयोरपि श्रेणिलामो भवति तत्कस्मारनयोरप्येवमेकः समयोऽन्तरं न भवति ?,
उच्यते, सिया नपुंसकस्य च श्रेण्यारूढावबेदकमानानन्तरं मरणेन तथाविधक्षुभाध्यवसायतो नियमेन देवपुरषखेनोत्पादात्ः, उत्कर्षतो वनस्पतिकाल:, स चैवमभिलपनीय: अणवाओ उस्सप्पिणीओ ओसप्पिणीओ कालतो खेततो अर्णता होगा असोजा पोग्गलपरियट्टा, ते णं पुगलपरियट्टा आवलियाए असंखेनह भावो"इति । तदेषं सामान्यतः पुरुषलसान्तरमभिधाय सम्प्रति तिर्यफपुरुषविष