________________
+
चमसिदेशमाह-अंतिरिक्खजोणित्थीणमंतर मित्यादि, यत्तिर्यग्योनिकस्त्रीणामन्तरं प्रागभिहितं तदेव तिर्यग्योनिकपुरुषाणामप्यविशेपितं बक्तव्यं, तचैवम्-सामान्यतस्तिर्यपुरुषस्य जघन्यतोऽन्तरमन्तर्मुहूर्त तावत्कालस्थितिना मनुष्यादिभवेन व्यवधानात् , उत्कर्षतो बनस्वतिकालोऽसञ्जयपुद्गलपरावख्यिः , सावता कालेनामुक्तौ सत्यां नियोगतः पुरुषलयोगास् , एवं विशेषचिन्तायां जलचरपुरुषस्य स्थलपरपुरुषस्य खचरपुरुषस्थापि प्रत्येक जघन्यस उत्कर्षतश्चान्तरं वक्तव्यं ।। सम्प्रति मनुष्यपुरुषत्वविषयान्सरप्रतिपादनार्थमतिदेशमाह 1. -जं मणुस्सइत्थीणमंतरं तं मणुस्सपुरिसाण मिति, यन्मनुष्यत्रीणामन्तरं प्रागभिहितं तदेव मनुष्यपुरुषाणामपि वरूल्यं, वचैवम्सामान्यतो मनुष्यपुरुषस्य जघन्यतः क्षेत्रमधिकृत्यान्तरमन्तर्मुहूर्त, तच्च प्रागिव भावनीयं, उत्कर्षतो वनस्पतिकालः, धर्मचरणमधिकृत्य जघन्यत एक समयं, चरणपरिणामात्परिभ्रष्टस्य समयानन्तरं भूयोऽपि कस्यचिश्चरणप्रतिपत्तिसम्भवात् , उत्कर्षतो देशोनापापुद्रलपरावतः, एवं भरतैरावतकर्मभूमकमनुष्यपुरुषस्य पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीय चरणमधिकृत्य च प्रत्येक जपन्यत उत्कर्षतश्चान्सरं वक्तव्यं । सामान्यतोऽकर्मभूमकमनुष्यपुरुषस्य जन्म प्रतीय जघन्यतोऽन्तरं दश वर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, अकर्मभूमकमनुष्यपुरुषत्वेन मृतस्य जयन्यस्थितिषु देवेपूत्पद्यते], ततोऽपि च्युला कर्मभूमिषु स्त्रीत्वेन पुरुषलेन बोत्पद्य कस्साभ्यकर्मभूमिखेन भूयोऽप्युत्पादात् , देवभवाश्युत्वाऽनन्तरमकर्मभूमिषु मनुष्यखेन तिर्यसमिपञ्चेन्द्रियलेन वा उत्पादाभावा-2 मान्यराळे कर्मभूमिकेषु मृलोत्पादाभिधानं, उत्कर्षतो बमस्पतिकालोऽन्तरं, संहरण प्रतीत्य जघन्यतोऽन्तरमन्तर्मुहूर्स, अकर्मभूमेः | कर्मभूमिषु संहृत्यान्तर्मुनिन्तरं तथाविधबुद्धिपरावर्तादिभावतो भूयस्तत्रैव नयनसम्भवात् , उत्कर्षतो बनस्पतिकालः, एतावतः
मकर्मभूमिषूस्पतिवत् संहरणस्यापि नियोगतो भावात् । एवं हैमवतैरण्यवतादिष्यप्यकर्मभूमिषु जन्मतः संहरणतच जपन्यव
+
+
+
S+