________________
SAGAR
उत्कर्षतश्चान्तरं वक्तव्यं यावदन्तरद्वीपकाकर्मभूनकमनुष्यपुरुषवक्तव्यता ।। सम्प्रति देवपुरुषाणामन्तरप्रतिपादनार्थमाह-देवपुरिसस्स3 राणं भंते!' इत्यादि, देवपुरुषस्य भदन्त ! कालतः कियधिरमन्तरं भवति ?, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्त, देवभवाण्युत्वा गर्भ
व्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिसमात्यनन्तरं तथाविधाध्यवसायमरणेन भूयोऽपि कस्यापि देवत्वेनोत्पादसम्भवात् , उत्कर्षतो वनस्पतिकालः, एवमसुरकुमारादारभ्य निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकल्पदेवपुरुषस्यान्तरं, आनतकल्पदेवस्यान्तरं जघन्येन वर्षपृथकत्वं, कस्मादेतावदिहान्तरमिति चेदुच्यते इह यो गर्भस्थः सर्वाभिः पर्याप्तिभिः पर्याप्तः स शुभाध्यवसायोपेतो मृतः सन् आनतकल्पादारतो ये देवास्तेषूत्पद्यते नानतादिषु, तावन्मात्रकालस्य तयोग्याध्यवसायविशुद्ध्यभावात् , ततो य आनतादिभ्ययुतः सन् भूयो
यानतादिषूत्पत्स्यते स नियमाचारित्रमवाप्य, चारित्रं चाष्टमे वर्षे, तत उक्तं जघन्यतो वर्षपृथक्त्वम्, 'उत्कर्षतो वनस्पतिकालः, एवं प्राणतारणाच्युतकल्पप्रैवेयकदेवपुरुषाणामपि प्रत्येकमन्तरं जघन्यत उत्कर्षतश्च वक्तव्यम् , अनुप्सरोपपासिकास्पातीतदेवपुरुषस्य जघभ्यतोऽन्तरं वर्षपृथक्त्वमुत्कर्षतः सङ्घयानि सागरोपमाणि सातिरेकाणि, तत्र सजयेयानि सागरोपमाणि तदन्यवैमानिकेषु सक्येयवारोत्पत्त्या, सातिरेकाणि मनुष्यभवः, तत्र सामान्याभिधानेऽप्येतदपराजितान्तमवगन्तव्यं, सर्वार्थसिद्धे सकदेवोत्पादतस्तत्रान्तरासम्भवात् , अन्ये त्वभिदधति-भवनवासिन आरभ्य आईशानादमरस्प जघन्यतोऽन्तरमन्तर्मुहूर्त, सनत्कुमारादारभ्यासहस्रारानव दिनानि, आनतकल्पादारभ्याच्युतकल्प रावन्नव मासाः, नवसु प्रैवेयकेषु सर्वार्थसिद्धमहाविमानवर्जेष्वनुत्तरविमानेषु च नव वर्षाणि, नैवेयकान् यावत् सर्वत्राप्युस्कर्षसो वनस्पतिकालः, विजयादिषु चतुर्पु महाविमानेषु वे सागरोपमे, उक्तश्च-भाईसाणादमरस्स
१ आईशानादन्तरममराणां हीनं मुद्दान्तः । मा सहस्रारात् अच्युतात् अनुत्तरात् दिनमासवर्षनवकम् ॥ १ ॥ स्थावरकाल उत्कृष्टः सर्वार्थे द्वितीयो नोत्पादः। वे सागरोपने विजयादिषु.
BASGANAGAR