________________
अंतरंहीणयं मुहत्तयो । आसहसारे अचुयणुत्तरदिणमासवासनव ॥१॥ थावरकालुकोसो सबढे बीयओन उववाओ। वो अ-17 यरा विजयादिसु" इति ॥ सदेवमुक्तमन्तर, साम्प्रतमल्पबडुलं वक्तव्यं, तानि च पञ्च, तद्यथा-प्रथमं सामान्याल्पबहुखं, द्वितीय त्रिविधतिर्यकपुरुषविषय, तृतीयं त्रिविधमनुष्यपुरुषविषय, चतुर्थ चतुर्विधदेवपुरुषविषयं, पञ्चमं मिश्रपुरुषविषयं, तत्र प्रथम सावदमिधित्सुराह
अप्पाबहुयाणि जहेवित्थीणं जाव एतेसिणं भंते ! देवपुरिसाणं भवणवासीर्ण वाणमंतराणं जोतिसियाणं वेमाणियाण य कतरेशहितो अप्पा वा बहुया वा तुल्ला या विसेसाहिया वा!, गोयमा ! सम्वत्थोचा वेमाणियदेयपुरिसा भवणवइदेवपुरिसा असंखे. वाणमंतरदेवपुरिसा असंख० जोतिसिया देवपरिसा संखेनगुणा ॥ एतेसि णं भंते ! तिरिक्खजोणियपुरिसाणं जलयराणं थलयराणं वहयराणं मणुस्सपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदिव. देवपुरिसाणं भवणवासीणं वाणमन्तराणं जोइसियाणं वेमाणियाणं सोधम्माणं जाव सब्वट्ठसिद्धगाण य कतरेशहितो अप्पा वा बहुगा वा जाव विसेसाहिया वा ?, गोयमा! सव्वत्थोवा अंतरदीवगमणुस्सपुरिसा देवकुरूस्तरकुरुअकम्मभूमगमणुस्सपुरिसा दोचि संखेज. हरिवासरम्मगवासअक० तोवि संखेनगुणा हेमवतहेरपणवतपासअकम्म० दोवि संखि० भरहेरवतवासकम्मभूमगमणु० दोवि संखे० पुन्वयिदेहअवरविदेहकम्मभू० दोषि संखे० अणुत्तरोववा