________________
कक्खडमउपजाव निद्धलुक्स्खाई, तेसिं पोराणे वण्णगुणे विप्परिणामहत्ता परिपालइत्ता परिसाडहत्ता परिविद्धंसत्ता अण्णे अपुव्वे वण्णगुणे गंधगुणे जात्र फासगुणे उप्पाहसा आतसरीओगाढा पोग्गले सवप्पण्या आहारमाहारेंति ॥ ते णं भंते । जीवा कतोहिंतो उववज्वंति ? किं नेरइएहिंतो उवति तिरिक्खमणुस्तदेवेर्हितो उववज्वंति ?, गोयमा ! नो नेरइएहिंतो उथवज्रंति, तिरिक्खजोणिएर्हितो उववज्जति मणुस्सेहिंतो उबवजंति, नो देवेहिंतो उववज्जंति, तिरिक्लोसिहिंतो असंखेलवासाउग्रवज्जेहिंतो उववज्जति, मणुस्सेहिंतो अकस्म भूमिगअसंखेज्जवासाज्यवज्जेहिंतो उववजंति, वकंतीज्ववाओ भाणियव्वो । तेसि णं भंते ! जीवा के तियं कालं किती पण्णत्ता ?, गोपमा ! जहनेणं अंतोमुहुत्तं उकोसेणवि अंतोमुहुत्तं ॥ ते णं भंते! जीवा मारणंतियसमुग्धातेणं किं समोहया मरंति असमोहया मरंति ?, गोयमा ! समोहयावि मरंति असमोहयावि मरति ॥ ते णं भंते! जीवा अनंतरं उच्वहित्ता कहिं गच्छति ? कहिँ ववजंति ?- किं नेरइएस वववंति तिरिक्खजोगिएसु उ० मणुस्सेसु उ० देवेसु उवच० १, गोमा । नो नेरइएस उववज्जंति तिरिक्खजोगिएसु उ० मणुस्सेसु उ० णो देवेसु उवत्र० । किं एगिदिए उववज्जति जान पंचिंदिए उ० १, गोयमा ! एगिदिएस उववज्रंति जाव पंचेदिपतिरिक्खजोगिएसु उववजंति, असंखेज्जवासाज्यवज्जेसु पखसापजत्तएसु उव०, मणुस्से अ