________________
।
कम्मभूमगअंतरदीवगअसंखेनवासाउयवजेसु पजत्तापजत्तएसु उव०॥ ते णं भंते। जीवा कतिगतिका कतिआगतिका पण्णता ?, गोयमा ! दुगतिया दुआगतिया, परिसा असंखेजा पण्णसा समणाउसो!, से त्तं सुहुमपुढविक्काइया ॥ (सू०१३) तेषां सूक्ष्मपृथिवीकायिकानां णमिति वाक्यालङ्कारे 'भदन्ती परमकल्याणयोगिन् ! कति शरीराणि अज्ञासानि?, अथ का कमेवमाह ?, उच्यते, भगवान् गौतमो भगवन्तं श्रीमन्महावीरं, कथमेतद् विनिश्चीयते इति चेद्, उच्यते, निर्वचनसूत्रात् , ननु गौतमोऽपि
भगवान उपचितकुशलमूलो गणधरस्तीर्थकरभाषितमातृकापत्रयश्रवणमात्रावातप्रकृष्टश्रुतज्ञानावरणक्षयोपशमश्चतुर्दशपूर्वविद् विवक्षिताKार्थपरिज्ञानसमन्वित एव ततः किमर्थ पृच्छति ?, तथाहिम चतुर्दशपूर्वविदः प्रज्ञापनीयं किश्चिदविदितमस्ति, विशेषतः सर्वाक्षरसं-16
निपातिनः संभिन्नश्रोतसो भगवतो गणभृत: सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य गौतमस्स, उक्तं च-सखातीते विभवे साहद जंवा |परो उ पुच्छेना । न य णं अणाइसेसी बियाणई एस छउमस्थो ॥ १॥" उच्यते, शिष्यसंप्रत्ययार्थ, तथाहि-जाननेव भगवान्
अन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्ययनिमित्तं भूयोऽपि भगवन्तं पृच्छतीति, अथवा गणधरममतीर्थकरनिर्वचनरूपं किश्चित्सूत्रमितीस्थमधिकृतसूत्रकारः सूत्रं रचितवान् , यदिवा संभवति भगवतोऽनि स्वल्पोऽनाभोगः छग्रस्थलादिति पृच्छति, उक्तं च-"न हि नामानाभोगरछस्थस्येह कस्यचिन्नास्ति । ज्ञानाबरणीयं हि ज्ञानावरणप्रकृति कर्म ॥१॥” इति कृतं प्रसङ्गेन, प्रस्तुतमुच्यते, भगबानाहगोयमेत्यादि, अनेन लोकप्रथितमहागोत्रविशिष्टाभिधायकनामणध्वनिनाऽऽमत्रयन्निदं ज्ञापयति-प्रधानासाधारणगुणेनोत्साह्य
संख्यावीतानपि भवान् साधयति यद्वा परः पृच्छेत् । न चानतिशायी विज्ञानात्येष छमस्थः (इति) ॥१॥