________________
N
॥(सूत्रं १६७) अस्थि शंभंते: लवणसमुद्दे वेधरालिका गागराया खसालि वा अग्घाति वा सिंहाति वा चिजाती वा हासवढीति?, हंता अस्थि । जहा णं भंते ! लवणसमुद्दे अस्थि वेलंधराति वा णागराया अग्धा सिंहा विजाती या हासबद्दीति वा तहा णं बाहिरतेसुवि समुद्देसु अत्थि लंधराइ वा णागरायाति वा अग्घाति वा सीहाति वा विजातीति वा हासवट्टीति वा?, यो तिणढे समझे। (सूत्र १६८) लवणे णं भंते ! समुद्दे किं ऊसितोदगे किं पत्थडोदगे किं खुभियजले कि अखुभियजले?, गोयमा! लवणे णं समुहे ऊसिओदगे नो पत्थडोदगे खुभियजले नो अक्षुभियजले । जहा णं भंते! लवणे समुद्दे ओसितोदगे नो पत्थडोदगे खुभियजले नो अक्खुभियजले तहा णं वा. हिरगा समुद्दा किं ऊसिओदगा पत्थडोदगा खुभियजला अक्खुभियजला?, गोयमा! बाहिरगा समुहा नो उस्सितोद्गा पत्थडोद्गा नो खुभियजला अक्खुभियजला पुषणा पुषणप्पमाणा वोलहमाणा वोसदृमाणा समभरघडताए चिट्ठति ॥ अस्थि णं भंते! लवणसमुद्दे बहवो ओराला बलाहका संसेयंति संमुच्छंति वा वासं वासंति वा?, हंता अस्थि । जहा णं भंते! लवणसमुद्दे यहये ओराला बलाहका संसयंति संमुच्छंति वासं चासंति वा तहा गं बाहिरएसुचि समुहेस षहवे ओराला घलाहका संसेयंति संमुच्छंति वासं वासंति?, णो तिणढे समहे, सेकेणढे णं भंते। एवं वुञ्चति बाहिरगा णं समुदा पुण्णा पुषणप्पमाणा वोलहमाणा वोसहमाणा समभरघडियाए
AGAR