________________
***********
चिट्ठति ?, गोयमा! बाहिरएमु णं समुद्देसु बहवे उदगजोणिया जीया य पोग्गला य उदगत्ताए वकमंति विउधमति चयंति उवचयंति, से तेणटेणं एवं बुञ्चति-पाहिरगा समुहा पुण्णा पुण्ण.
जाव समभरघडत्ताए चिटुंति ॥(सू० १६९) 'कहि णं भंते !' इत्यादि, क भदन्त ! देवद्वीपगाना चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रज्ञप्ता:?, भगवानाह–गौतम! देवद्वीपस्य पूर्वमाद्वेदिकान्ताद् देवोवं समुद्रं द्वादश योजनसहस्राण्यवगाह्य अत्रान्तरे देवद्वीपगानां चन्द्राणां चन्द्रद्वीपा: प्रज्ञप्ता इत्यादि प्राग्वत्, सजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि तमेव देवद्वीपमसङ्ख्येयानि योजनसहस्राण्यवमामात्रान्तरे देवद्वीपगानां चन्द्राणां चन्द्रा नाम राजधान्यः प्रज्ञप्ताः, ता अपि विजयाराजधानीवद्वक्तव्याः ॥ 'कहिण भंते!' इत्यादि, क भदन्त! देवद्वीपगानां सूयाणां सूर्यद्वीपा नाम द्वीपाः प्रज्ञप्ताः ?, भगवानाह-गौतम ! देवद्वीपस्य पश्चिमान्ताद्वैदिकान्ताद् देवोदं समुद्र द्वादश योजनसहनाण्य-3 वगालेत्यादि । राजधान्यः स्वकीयानां सूर्यद्वीपानां पूर्वस्यो दिशि तमेव देवद्वीपमसङ्खयेयानि योजनसहस्राण्यवगाह्येत्यादि । 'कहि । भंते।' इत्यादि, क भदन्त ! देवसमुद्राणां चन्द्राणां चन्द्रद्वीपा नाम द्वीपा: प्रनता:?, गौतम ! देवोदस्य समुद्रस्य पूर्वस्माद्वेदिकान्ताईवोदक समुद्र पश्चिमदिशि द्वादश योजनसहस्राण्यवगायात्रान्तरे देवोदसमुद्रगानां चन्द्राणां चन्द्रद्वीपाः प्रज्ञप्तास्ते च प्राग्वत् । राजधान्यः स्वकीयानां चन्द्रद्वीपानां पश्चिमदिशि देवोदकं समुद्रमसाध्येयानि योजनसहस्राण्यवगायात्रान्तरे वक्तव्याः, देवोदकसमुद्रगानां सूर्याणां सूर्यद्वीपा देवोदकस्य समुद्रस्य पश्चिमान्ताद्वेदिकान्ताद् देवोदकं समुद्र पूर्वदिशि द्वादश योजनसहस्राण्यवगायात्रान्तरे वक्तव्याः, राजधान्योऽपि स्वकीयानां सूर्यद्वीपानां पूर्वदिशि देवोदकं समुद्रमसोयानि योजनसहनाण्यवगाह, एवं नागयक्षभूतस्वयम्भूरमण