________________
कमेणं जाव राहाणीओ सगाणं दीवाणं पचत्थिमेणं देवोदगं समुई असंखेजाई जोयणसहस्साई ओगाहिता एत्थ णं देवोद्गाणं चंद्राणं चंद्राओ णामं रायहाणीओ पण्णत्ताओ, तं चैव सव्वं, एवं सूराणचि णवरि देवोद्गस्स पचत्थिमिल्लातो बेतियंतातो देवोदगसमुदं पुरत्थिमेणं बारस जोयणसहस्सा ओगाहिता रायहाणीओ सगाणं २ दीवाणं पुरत्थिमेणं देवोदगं समुद्दे असंखेजाई जोयणसहस्साइं । एवं जागे जक्खे भूतेचि चण्हं दीवसमुदाणं । कहि णं भंते! सयंभूरमणदीवगाणं चंद्राणं चंद्रदीया णामं दीवा पण्णत्ता, सर्वभुरमणस्स दीवस्स पुरथिमिल्लातो वेतियंतातो सयंभुरमणोदगं समुदं वारस जोयणसहस्साई तहेव रायहाणीओ सगाणं २ दीवार्ण पुरस्थिमेणं सर्वभूरमणोगं समुदं पुरत्थिमेगं असंखेजाई जोयण० तं चेव, एवं सुराणवि, सयंभूरमणस्स पञ्चस्थिमिल्लातो वेदियंताओ रायहाणीओ सकाणं २ दीवाणं पचत्थिमिल्लाणं सर्वभुरमणोदं समुहं असंखेज्जा ० सेसं तं चेत्र । कहि णं भंते! सयंभूरमणसमुहकाणं चंद्राणं०, सयंरमणस्स समुदस्स पुरथिमिल्लाओ वेतियंतातो सयंभुरमणं समुद्धं पचत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता, सेसं तं चेत्र । एवं सूराणवि, सयंभुरमणस्स पञ्चत्थिमिलाओ सयंभुरमणों समुदं पुरत्थिमेणं बारस जोयणसहस्साई ओगाहित्ता रागहाणीओ सगाणं दीवाणं पुरत्थिमेणं सर्वभुरमणं समुदं असंखेज्जाई जोयणसहस्सा ओगाहित्ता, एत्थ णं सर्वभुरमण जाव सूरादेवा