________________
श्चिमान्ताद्वेदिकान्तादनन्तरे समुद्रे, राजधान्यञ्चन्द्राणामासीयचन्द्रद्वीपेभ्यः पूर्वदिशि अन्यस्मिन् सदृशनामके २ द्वीपे सूर्याणामप्यासीयसूर्यद्वीपेभ्यः पश्चिमदिशि तस्मिन्नेव सदृशनामकेऽन्यस्मिन् द्वीपे द्वादश योजनसहस्रेभ्यः परतः शेषसमुद्रगतानां तु चन्द्राणां चन्द्रद्वीपा : स्वखसमुद्रस्य पूर्वस्माद्वैदिकान्तात्पश्चिम दिशि द्वादश योजनसहस्राण्यवगाह्य, सूर्याणां तु स्वस्वसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्पूर्वदिशि द्वादश योजन सहस्राण्यवगाह्य, चन्द्राणां राजधान्यः स्ववद्वीपानां पूर्वदिशि अन्यस्मिन् सदृशनाम के समुद्रे, सूर्याणां राजधान्यः खखद्वीपानां पश्चिमदिशि केवलमप्रेतनशेषद्वीपसमुद्रगतानां चन्द्रसूर्याणां राजधान्योऽन्यस्मिन् सदृशनामके द्वीपे समुद्रे वामेतने वा पश्चात्तने वा प्रतिपचव्या नामेतन एवान्यथाऽनवस्थाप्रसक्तेः ॥ एतच देवद्वीपादर्वाक् सूर्यवराभासं यावद्, देवद्वीपादिषु तु राजधानीः प्रति विशेषस्तमभिधित्सुराह-
कहि णं भंते! देवदीवगाणं चंद्राणं चंद्रदीचा णामं दीवा पण्णसा ?, गोयमा ! देवदीवस्स देवोद समुदं बारस जोयणसहस्साई ओगाहित्ता तेणेत्र कमेण पुरथिमिल्लाओ वेइयंताओ जाव रायहाणीओ सगाणं दीवाणं पुरत्थिमेणं देवदीयं समुदं असंखेजाई जोयणसहस्साई ओगाहित्ता एत्थ णं देवदीत्रयाणं चंद्राणं चंदाओ णामं रायहाणीओ पण्णत्ताओ, सेसं तं श्रेय, देवदीव चंदा दीवा, एवं सूराणचि णवरं पञ्चत्थिमिल्लाओ वेदियंताओ पञ्चत्थिमेणं च भाणितव्वा, तंमि चैव समुद्दे ॥ कहि णं भंते! देवसमुद्दगाणं चंद्राणं चंद्दीवा णामं दीवा पण्णसा?, गोयमा ! देवोदगस्स समु tree पुरथिमिल्लाओ वेदियंताओ देवोदगं समुदं पचत्थिमेणं वारस जोयणसहस्साइं तेणेव