________________
देणारं दो पलिओ माई पलिओ मस्स असंखेजति भागेण ऊणगाई, उक्को० दो पलिओ माई | संहरणं पहुच जह० अंतोसु० को दो पलिओ माई देसूणपुत्र्वकोडिमन्भहियाई । उत्तरकुरुदेचकुरूणं०, जम्मणं पडुच जणं देणाहं तिन्नि पलिओ माई पलितोयमस्स असंखेजभागेणं
गाईको तिनि पलिओवमाहं । संहरणं पहुच जह० अंतोमु० उको तिन्नि पलिओयमाई देसूणा पुव्यकोडिए अन्भहियाई । अंतरदीवा कम्मभूमकमणुस्सित्थी १, २ जम्मणं पडुच जह० देसूर्ण पलिओ मस्स असंखेज्जतिभागं पलिओयमस्स असंखेजतिभागेण ऊणं उद्यो० पलिओवमस्स असंखेजतिभागं । साहरणं पहुंच जह० अंतोसु० उको पलिओषमस्स असंखेज्जतिभागं देसूणाए पुग्बकोडीए अन्महियं ॥ देवित्थी णं भंते! देवित्थित्ति काल०, जश्चैव संचिणा ॥ ( सू० ४८ )
एकेनादेशेन जघन्यत एकं समयं यावदवस्थानमुत्कर्षतो दशोत्तरं पस्योपमशतं पूर्वकोटीपृथक्त्वाभ्यधिकम्, एकसमयं कथम् ? इति चेदुच्यते-काचिद् युवतिरुपशमश्रेण्यां वेदत्रयोपशमनावेदकत्वमनुभूय ततः श्रेणेः प्रतिपतन्ती स्त्रीवेदोदयमेकं समयमनुभवति, ततो द्वितीये समये कालं कृला देवेषूत्पद्यते तत्र च तस्याः पुंस्त्वमेव न स्त्रीत्वं तत एवं जघन्यतः स्त्रीवं समयमात्रं, सम्प्रति पूर्वकोटिष्टथक्त्वाभ्यधिकदृशो सरपल्योपमशतभावना क्रियते कश्चिज्जन्तुर्नारीषु तिरचीषु वा पूर्वकोद्र्यायुष्कासु मध्ये पपान् भवाननुभूय ईशाने कल्पे पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्ट्रायुष्का स्वपरिगृहीतदेवीषु मध्ये देत्रीलेनोत्पद्यते ततः स्वायुः -