________________
भये तस्मात्स्थानाद् भूयोऽपि नारीषु तिरश्त्रीषु वा मध्ये पूर्वकोट्यायुपुरुत्पन्नस्ततो भूयो द्वितीयं वारमीशानदेवलोके पचपच्याप्रत्पत्योपमप्रमाणोत्कृष्टायुकास्वपरिगृहीतदेवीयु मध्ये देवीवेनोपजातस्ततः परमवश्यं वेदान्तरमवगच्छति, एवं दशोत्तरं पल्योपमशतं पूर्वकोदिपृथक्त्वाभ्यधिकं प्राप्यते, अत्र पर आह-ननु यदि देवकुरूत्तरकुर्वादिषु पल्योपमत्रयस्थितिकासु स्त्रीषु मध्ये समुत्पद्यते ततोऽधिकाऽपि स्त्रीवेदस्यावस्थितिलभ्यते, व्रतः किनियेतावदेवोपदिष्टा?, तद्युक्तम् , अभिप्रायापरिनानातू, तथाहि-न तावदेवीभ्यश्युखाऽसह - यवर्षायुष्कासु स्त्रीषु मध्ये स्त्रीलेनोत्परते, देवयोनेभ्यतानामसख्येयवर्णयष्कषु मध्ये उत्पादप्रतिषेधात् , नाप्यसयवर्षायुष्का सती उत्कृष्टायुष्कासु देवीषु जायते, यत उक्तं प्रज्ञापनामूलटीकायाम्-"जतो असंखेजवासाउया उच्चोसियं ठिई न पावेइ" इति, ततो यथोकप्रमाणैव स्त्रीवेदस्योत्कृष्टाऽवस्थितिरवाप्यते । द्वितीयेनादेशेन जघन्यत एक समयमुत्कृष्टतोऽष्टादश पस्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्र समयभावना सर्वत्रापि प्राग्वत् , अष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि एवं-नारीषु तिरश्चीपु वा पूर्व कोटीप्रमाणायुष्कासु मध्ये कश्चिजन्तुः पञ्चषान् भवाननुभूय पूर्वप्रकारेणेशानदेवलोके वारद्वयमुत्कृष्टस्थितिकासु देवीषु मध्ये समुत्प-1 धमानो नियमतः परिगृहीतास्येवोत्पद्यते नापरिगृहीतासु, तत एवं द्वितीयादेशवादिमतेन स्त्रीवेदस्योत्कृष्टमवस्थानमष्टादश पल्योपमानि पूर्वकोटिपृथक्वं च । तृतीयेनादेशेन अधन्यत एक समयमुत्कर्पतश्चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, हानि -पूर्व-IN प्रकारेण सौधर्मदेवलोके परिगृहीतदेवीषु सप्तपल्योपमप्रनाणोत्कृष्टायुष्कासु मध्ये वारद्वयं समुत्पद्यते तत्र(त) एवं सृतीयादेशवादिमतेन । खीवेदस्योत्कृष्टमवस्थानं चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वं च चतुर्थेनादेशेन जघन्यत एक समयमुत्कर्षत: पस्योपमशतं पूर्वको. टिपृथक्त्वाभ्यधिकं, कथम् । इति चेदुच्यते, नारीः तिरश्वीपु वा पूर्वकोट्यायुष्कासु पञ्चषान् भवाननुभूय पूर्वप्रकारेण सौधर्मदेवलोके