________________
पञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कावपरिगृहीतदेवीपु मध्ये देवीवेनोत्पद्यते, तत एवं चतुर्थादेशवादिमतेन पल्योपमशतं पूर्वकोटिपृथ
लाभ्यधिकं भवति । पञ्चमेनादेशेन जयन्यत एक समयमुत्कर्षतः पस्योपमपृथक्त्वं पूर्वकोटिपृथक्त्वाभ्यधिकं, तश्चैवं-मारीषु तिरश्वीषु । वा पूर्वकोट्यायुष्कासु मध्ये सप्त भवाननुभूयाष्टमभवे देवकुर्वादिषु त्रिपल्योपमस्थितिकासु स्त्रीषु मध्ये स्त्रीत्लेन समुत्पद्यते, ततो मृत्वा सौधर्मदेवलोके जघन्यस्थितिकासु देवीयु मध्ये देवीवेनोपजायते, तदनन्तरं चावश्यं वेदान्तरमधिगच्छति, ततः पचमादेशवादिमतेन बीवेदस्यावस्थानं पूर्वकोटिपृथक्त्वाभ्यधिकं पल्योपमपृथक्लं, ते होवमाटुर्नानाभवप्रमाणद्वारे-यदि स्त्रीवेदस्योत्कृष्टमवस्यानं चिन्त्यते तत इत्थमेतावदेव लभ्यते, नाधिकमन्यथा चेति । अभीषां च पञ्चानामादेशानामन्यतमादेशसमीचीनतानिर्णयोऽतिशयज्ञानिमिः सर्वोत्कष्टश्रुतलब्धिसंपन्न; कर्तुं शक्यते, ते च सूत्रकृत्प्रतिपत्तिकाले नासीरनिति सूत्रकृन्न निर्णय कृतवानिति । तदेवं सामान्यतः स्त्री स्त्रीवं |नरन्तर्येणामुश्चन्ती यावन्तं कालमवतिष्ठते तावत्कालप्रमाणमुक्तम् ॥ इदानी तिर्यकस्त्रियास्तिर्यकत्रीत्वमजहत्याः कालमान विचिन्तयिषुरिदमाह-'तिरिक्खजोणिइथिए णं भंते !, इत्यादि, सिर्यकत्री णमिति वाक्यालङ्कारे भदन्त ! तिर्यकत्रीति कालतः कियविरं भवति ?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षतनीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्रान्तर्मुहूर्त कस्याश्चित्तावत्प्रमाणायुएकतया तदनन्तरं मृत्वा वेदान्तराधिगमाद्विलक्षणमनुष्यभवान्तरागिमाद्वा, कथमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकाटीपृथक्त्वाभ्यधिकानि? इति चेदुच्यते-इह नराणां तिरश्चा चोत्कर्षतोऽष्टी भवाः प्राप्यन्ते नाधिका:, "नरतिरियाणं सत्तद्वभवा" इति वचनात् , तत्र सप्त भवाः सयेयवर्षायुषोऽष्टमस्त्यसयवर्षायुरेव, तथाहि-पर्याप्तमनुष्याः पर्याप्तसज्ञिपञ्चेन्द्रियतिर्यभो वा निरन्तरं यथासा सप्त पर्याप्तमनुष्यभवान् सात पर्याप्तसब्सिपश्चेन्द्रियतिर्यग्भवान् बाऽनुभूय यथष्टमे भवे भूयः पर्याप्तमनुष्याः पर्याप्तसज्ञिपधेन्द्रियति