________________
यो वा समुत्पद्यन्ते ततो नियमादसतोयवर्षायुष एव न सङ्ख्येयवर्षायुषः, असोयवर्षायुषश्च मृत्वा नियमत्रो देवलोकेपूत्पद्यन्ते, ततो र नवमोऽपि मनुष्यभवः सज्ञिपञ्चेन्द्रियतिर्यग्भवो वा निरन्तरं न लभ्यते, अत एव च पाश्चात्याः सप्त भवा निरन्तरं भवन्तः साहयेय
एवोपपद्यन्ते नैकोऽप्यसत्येयवर्षायुः, असोयवर्षायुर्भवानन्तरं भूयो मनुष्यभवस्य तिर्यग्भवस्य वाऽसम्भवात् , तत्र यदा उ-३ त्कर्षतस्तिर्यक्लीवेदसहिताः पाश्चात्या: सप्तापि भवा पूर्वकोट्यायुषो लभ्यन्ते अष्टमस्तु भवो देवकुर्वादिषु तदा भवन्त्युत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि तिर्यकत्रीत्वस्यावस्थानम् । अत्रैव विशेषचिन्तां चिकीर्षुराह-'जलयरीए' इत्यादि, जलचर्या: स्त्रिया जलचरस्त्रीत्वेन निरन्तरं भवन्त्या जघन्यतोऽवस्थानमन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं, सप्तपूर्वकोट्यायुर्भवानन्तरं जलचरस्त्रीगामवश्यं अपरस्त्रीलप्रतिवाद, सालभरीग जहा ओहियाए' इति, चतुष्पदस्थलचरस्त्रिया यथा औधिक्यास्तिर्यकनिया | उक्तं तथा द्रष्टव्यं, तञ्चैवम्-जघन्यतोऽन्तर्मुहूर्त तत ऊर्ध्व तद्भावपरित्यागसम्भवात् , उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च प्रागिक भावनीयानि । उर:परिसर्पस्थलचरस्त्रिया मुजपरिसर्पस्थल चरत्रियाश्च यथा जलचरनियास्तथा वक्तव्यं, तश्चैव-जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत: पूर्वकोटिपृथक्त्वं तच पूर्ववद्भावनीयम् । खचरस्त्रिया जघन्यतोऽन्तर्मुहूर्तमुत्कर्षत: पल्योपमासको यभाग: पूर्वकोटिपृथक्त्वाभ्यधिक उत्कर्षतोऽवस्थानमिति । वदेवमुक्तं तिस्नियाः सामान्यतो विशेषतच अवस्थानमानं, सम्प्रति मनुष्यत्रिया आह-'मणुस्सित्थियाए' इत्यावि, मनुष्यस्लिया: सामान्यतो यथा औधिक्यास्तिर्यकत्रियाः, तथैव-जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतत्रीणि पस्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि च सामान्यतस्तिर्यसीवनावनीयानि । कर्मभूमकमनुष्यश्चियः क्षेत्रं प्रतीत्य सामान्यतः कर्मक्षेत्रमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, तत ऊ तद्भावपरित्यागसम्भवात् , उत्कर्षतस्त्रीणि पस्योपमानि पूर्वकोटिपृथक्त्वा